Sanskrit tools

Sanskrit declension


Declension of रत्नवर ratnavara, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नवरम् ratnavaram
रत्नवरे ratnavare
रत्नवराणि ratnavarāṇi
Vocative रत्नवर ratnavara
रत्नवरे ratnavare
रत्नवराणि ratnavarāṇi
Accusative रत्नवरम् ratnavaram
रत्नवरे ratnavare
रत्नवराणि ratnavarāṇi
Instrumental रत्नवरेण ratnavareṇa
रत्नवराभ्याम् ratnavarābhyām
रत्नवरैः ratnavaraiḥ
Dative रत्नवराय ratnavarāya
रत्नवराभ्याम् ratnavarābhyām
रत्नवरेभ्यः ratnavarebhyaḥ
Ablative रत्नवरात् ratnavarāt
रत्नवराभ्याम् ratnavarābhyām
रत्नवरेभ्यः ratnavarebhyaḥ
Genitive रत्नवरस्य ratnavarasya
रत्नवरयोः ratnavarayoḥ
रत्नवराणाम् ratnavarāṇām
Locative रत्नवरे ratnavare
रत्नवरयोः ratnavarayoḥ
रत्नवरेषु ratnavareṣu