| Singular | Dual | Plural |
Nominative |
रत्नवर्धनेशः
ratnavardhaneśaḥ
|
रत्नवर्धनेशौ
ratnavardhaneśau
|
रत्नवर्धनेशाः
ratnavardhaneśāḥ
|
Vocative |
रत्नवर्धनेश
ratnavardhaneśa
|
रत्नवर्धनेशौ
ratnavardhaneśau
|
रत्नवर्धनेशाः
ratnavardhaneśāḥ
|
Accusative |
रत्नवर्धनेशम्
ratnavardhaneśam
|
रत्नवर्धनेशौ
ratnavardhaneśau
|
रत्नवर्धनेशान्
ratnavardhaneśān
|
Instrumental |
रत्नवर्धनेशेन
ratnavardhaneśena
|
रत्नवर्धनेशाभ्याम्
ratnavardhaneśābhyām
|
रत्नवर्धनेशैः
ratnavardhaneśaiḥ
|
Dative |
रत्नवर्धनेशाय
ratnavardhaneśāya
|
रत्नवर्धनेशाभ्याम्
ratnavardhaneśābhyām
|
रत्नवर्धनेशेभ्यः
ratnavardhaneśebhyaḥ
|
Ablative |
रत्नवर्धनेशात्
ratnavardhaneśāt
|
रत्नवर्धनेशाभ्याम्
ratnavardhaneśābhyām
|
रत्नवर्धनेशेभ्यः
ratnavardhaneśebhyaḥ
|
Genitive |
रत्नवर्धनेशस्य
ratnavardhaneśasya
|
रत्नवर्धनेशयोः
ratnavardhaneśayoḥ
|
रत्नवर्धनेशानाम्
ratnavardhaneśānām
|
Locative |
रत्नवर्धनेशे
ratnavardhaneśe
|
रत्नवर्धनेशयोः
ratnavardhaneśayoḥ
|
रत्नवर्धनेशेषु
ratnavardhaneśeṣu
|