Sanskrit tools

Sanskrit declension


Declension of रत्नवर्धनेश ratnavardhaneśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नवर्धनेशः ratnavardhaneśaḥ
रत्नवर्धनेशौ ratnavardhaneśau
रत्नवर्धनेशाः ratnavardhaneśāḥ
Vocative रत्नवर्धनेश ratnavardhaneśa
रत्नवर्धनेशौ ratnavardhaneśau
रत्नवर्धनेशाः ratnavardhaneśāḥ
Accusative रत्नवर्धनेशम् ratnavardhaneśam
रत्नवर्धनेशौ ratnavardhaneśau
रत्नवर्धनेशान् ratnavardhaneśān
Instrumental रत्नवर्धनेशेन ratnavardhaneśena
रत्नवर्धनेशाभ्याम् ratnavardhaneśābhyām
रत्नवर्धनेशैः ratnavardhaneśaiḥ
Dative रत्नवर्धनेशाय ratnavardhaneśāya
रत्नवर्धनेशाभ्याम् ratnavardhaneśābhyām
रत्नवर्धनेशेभ्यः ratnavardhaneśebhyaḥ
Ablative रत्नवर्धनेशात् ratnavardhaneśāt
रत्नवर्धनेशाभ्याम् ratnavardhaneśābhyām
रत्नवर्धनेशेभ्यः ratnavardhaneśebhyaḥ
Genitive रत्नवर्धनेशस्य ratnavardhaneśasya
रत्नवर्धनेशयोः ratnavardhaneśayoḥ
रत्नवर्धनेशानाम् ratnavardhaneśānām
Locative रत्नवर्धनेशे ratnavardhaneśe
रत्नवर्धनेशयोः ratnavardhaneśayoḥ
रत्नवर्धनेशेषु ratnavardhaneśeṣu