| Singular | Dual | Plural |
Nominative |
रत्नवर्षः
ratnavarṣaḥ
|
रत्नवर्षौ
ratnavarṣau
|
रत्नवर्षाः
ratnavarṣāḥ
|
Vocative |
रत्नवर्ष
ratnavarṣa
|
रत्नवर्षौ
ratnavarṣau
|
रत्नवर्षाः
ratnavarṣāḥ
|
Accusative |
रत्नवर्षम्
ratnavarṣam
|
रत्नवर्षौ
ratnavarṣau
|
रत्नवर्षान्
ratnavarṣān
|
Instrumental |
रत्नवर्षेण
ratnavarṣeṇa
|
रत्नवर्षाभ्याम्
ratnavarṣābhyām
|
रत्नवर्षैः
ratnavarṣaiḥ
|
Dative |
रत्नवर्षाय
ratnavarṣāya
|
रत्नवर्षाभ्याम्
ratnavarṣābhyām
|
रत्नवर्षेभ्यः
ratnavarṣebhyaḥ
|
Ablative |
रत्नवर्षात्
ratnavarṣāt
|
रत्नवर्षाभ्याम्
ratnavarṣābhyām
|
रत्नवर्षेभ्यः
ratnavarṣebhyaḥ
|
Genitive |
रत्नवर्षस्य
ratnavarṣasya
|
रत्नवर्षयोः
ratnavarṣayoḥ
|
रत्नवर्षाणाम्
ratnavarṣāṇām
|
Locative |
रत्नवर्षे
ratnavarṣe
|
रत्नवर्षयोः
ratnavarṣayoḥ
|
रत्नवर्षेषु
ratnavarṣeṣu
|