Sanskrit tools

Sanskrit declension


Declension of रत्नवर्ष ratnavarṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नवर्षः ratnavarṣaḥ
रत्नवर्षौ ratnavarṣau
रत्नवर्षाः ratnavarṣāḥ
Vocative रत्नवर्ष ratnavarṣa
रत्नवर्षौ ratnavarṣau
रत्नवर्षाः ratnavarṣāḥ
Accusative रत्नवर्षम् ratnavarṣam
रत्नवर्षौ ratnavarṣau
रत्नवर्षान् ratnavarṣān
Instrumental रत्नवर्षेण ratnavarṣeṇa
रत्नवर्षाभ्याम् ratnavarṣābhyām
रत्नवर्षैः ratnavarṣaiḥ
Dative रत्नवर्षाय ratnavarṣāya
रत्नवर्षाभ्याम् ratnavarṣābhyām
रत्नवर्षेभ्यः ratnavarṣebhyaḥ
Ablative रत्नवर्षात् ratnavarṣāt
रत्नवर्षाभ्याम् ratnavarṣābhyām
रत्नवर्षेभ्यः ratnavarṣebhyaḥ
Genitive रत्नवर्षस्य ratnavarṣasya
रत्नवर्षयोः ratnavarṣayoḥ
रत्नवर्षाणाम् ratnavarṣāṇām
Locative रत्नवर्षे ratnavarṣe
रत्नवर्षयोः ratnavarṣayoḥ
रत्नवर्षेषु ratnavarṣeṣu