Sanskrit tools

Sanskrit declension


Declension of रत्नशाण ratnaśāṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नशाणः ratnaśāṇaḥ
रत्नशाणौ ratnaśāṇau
रत्नशाणाः ratnaśāṇāḥ
Vocative रत्नशाण ratnaśāṇa
रत्नशाणौ ratnaśāṇau
रत्नशाणाः ratnaśāṇāḥ
Accusative रत्नशाणम् ratnaśāṇam
रत्नशाणौ ratnaśāṇau
रत्नशाणान् ratnaśāṇān
Instrumental रत्नशाणेन ratnaśāṇena
रत्नशाणाभ्याम् ratnaśāṇābhyām
रत्नशाणैः ratnaśāṇaiḥ
Dative रत्नशाणाय ratnaśāṇāya
रत्नशाणाभ्याम् ratnaśāṇābhyām
रत्नशाणेभ्यः ratnaśāṇebhyaḥ
Ablative रत्नशाणात् ratnaśāṇāt
रत्नशाणाभ्याम् ratnaśāṇābhyām
रत्नशाणेभ्यः ratnaśāṇebhyaḥ
Genitive रत्नशाणस्य ratnaśāṇasya
रत्नशाणयोः ratnaśāṇayoḥ
रत्नशाणानाम् ratnaśāṇānām
Locative रत्नशाणे ratnaśāṇe
रत्नशाणयोः ratnaśāṇayoḥ
रत्नशाणेषु ratnaśāṇeṣu