| Singular | Dual | Plural |
Nominative |
रत्नशास्त्रम्
ratnaśāstram
|
रत्नशास्त्रे
ratnaśāstre
|
रत्नशास्त्राणि
ratnaśāstrāṇi
|
Vocative |
रत्नशास्त्र
ratnaśāstra
|
रत्नशास्त्रे
ratnaśāstre
|
रत्नशास्त्राणि
ratnaśāstrāṇi
|
Accusative |
रत्नशास्त्रम्
ratnaśāstram
|
रत्नशास्त्रे
ratnaśāstre
|
रत्नशास्त्राणि
ratnaśāstrāṇi
|
Instrumental |
रत्नशास्त्रेण
ratnaśāstreṇa
|
रत्नशास्त्राभ्याम्
ratnaśāstrābhyām
|
रत्नशास्त्रैः
ratnaśāstraiḥ
|
Dative |
रत्नशास्त्राय
ratnaśāstrāya
|
रत्नशास्त्राभ्याम्
ratnaśāstrābhyām
|
रत्नशास्त्रेभ्यः
ratnaśāstrebhyaḥ
|
Ablative |
रत्नशास्त्रात्
ratnaśāstrāt
|
रत्नशास्त्राभ्याम्
ratnaśāstrābhyām
|
रत्नशास्त्रेभ्यः
ratnaśāstrebhyaḥ
|
Genitive |
रत्नशास्त्रस्य
ratnaśāstrasya
|
रत्नशास्त्रयोः
ratnaśāstrayoḥ
|
रत्नशास्त्राणाम्
ratnaśāstrāṇām
|
Locative |
रत्नशास्त्रे
ratnaśāstre
|
रत्नशास्त्रयोः
ratnaśāstrayoḥ
|
रत्नशास्त्रेषु
ratnaśāstreṣu
|