Sanskrit tools

Sanskrit declension


Declension of रत्नशेणा ratnaśeṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नशेणा ratnaśeṇā
रत्नशेणे ratnaśeṇe
रत्नशेणाः ratnaśeṇāḥ
Vocative रत्नशेणे ratnaśeṇe
रत्नशेणे ratnaśeṇe
रत्नशेणाः ratnaśeṇāḥ
Accusative रत्नशेणाम् ratnaśeṇām
रत्नशेणे ratnaśeṇe
रत्नशेणाः ratnaśeṇāḥ
Instrumental रत्नशेणया ratnaśeṇayā
रत्नशेणाभ्याम् ratnaśeṇābhyām
रत्नशेणाभिः ratnaśeṇābhiḥ
Dative रत्नशेणायै ratnaśeṇāyai
रत्नशेणाभ्याम् ratnaśeṇābhyām
रत्नशेणाभ्यः ratnaśeṇābhyaḥ
Ablative रत्नशेणायाः ratnaśeṇāyāḥ
रत्नशेणाभ्याम् ratnaśeṇābhyām
रत्नशेणाभ्यः ratnaśeṇābhyaḥ
Genitive रत्नशेणायाः ratnaśeṇāyāḥ
रत्नशेणयोः ratnaśeṇayoḥ
रत्नशेणानाम् ratnaśeṇānām
Locative रत्नशेणायाम् ratnaśeṇāyām
रत्नशेणयोः ratnaśeṇayoḥ
रत्नशेणासु ratnaśeṇāsu