Sanskrit tools

Sanskrit declension


Declension of रत्नसंघात ratnasaṁghāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसंघातः ratnasaṁghātaḥ
रत्नसंघातौ ratnasaṁghātau
रत्नसंघाताः ratnasaṁghātāḥ
Vocative रत्नसंघात ratnasaṁghāta
रत्नसंघातौ ratnasaṁghātau
रत्नसंघाताः ratnasaṁghātāḥ
Accusative रत्नसंघातम् ratnasaṁghātam
रत्नसंघातौ ratnasaṁghātau
रत्नसंघातान् ratnasaṁghātān
Instrumental रत्नसंघातेन ratnasaṁghātena
रत्नसंघाताभ्याम् ratnasaṁghātābhyām
रत्नसंघातैः ratnasaṁghātaiḥ
Dative रत्नसंघाताय ratnasaṁghātāya
रत्नसंघाताभ्याम् ratnasaṁghātābhyām
रत्नसंघातेभ्यः ratnasaṁghātebhyaḥ
Ablative रत्नसंघातात् ratnasaṁghātāt
रत्नसंघाताभ्याम् ratnasaṁghātābhyām
रत्नसंघातेभ्यः ratnasaṁghātebhyaḥ
Genitive रत्नसंघातस्य ratnasaṁghātasya
रत्नसंघातयोः ratnasaṁghātayoḥ
रत्नसंघातानाम् ratnasaṁghātānām
Locative रत्नसंघाते ratnasaṁghāte
रत्नसंघातयोः ratnasaṁghātayoḥ
रत्नसंघातेषु ratnasaṁghāteṣu