| Singular | Dual | Plural |
Nominative |
रत्नसंघातः
ratnasaṁghātaḥ
|
रत्नसंघातौ
ratnasaṁghātau
|
रत्नसंघाताः
ratnasaṁghātāḥ
|
Vocative |
रत्नसंघात
ratnasaṁghāta
|
रत्नसंघातौ
ratnasaṁghātau
|
रत्नसंघाताः
ratnasaṁghātāḥ
|
Accusative |
रत्नसंघातम्
ratnasaṁghātam
|
रत्नसंघातौ
ratnasaṁghātau
|
रत्नसंघातान्
ratnasaṁghātān
|
Instrumental |
रत्नसंघातेन
ratnasaṁghātena
|
रत्नसंघाताभ्याम्
ratnasaṁghātābhyām
|
रत्नसंघातैः
ratnasaṁghātaiḥ
|
Dative |
रत्नसंघाताय
ratnasaṁghātāya
|
रत्नसंघाताभ्याम्
ratnasaṁghātābhyām
|
रत्नसंघातेभ्यः
ratnasaṁghātebhyaḥ
|
Ablative |
रत्नसंघातात्
ratnasaṁghātāt
|
रत्नसंघाताभ्याम्
ratnasaṁghātābhyām
|
रत्नसंघातेभ्यः
ratnasaṁghātebhyaḥ
|
Genitive |
रत्नसंघातस्य
ratnasaṁghātasya
|
रत्नसंघातयोः
ratnasaṁghātayoḥ
|
रत्नसंघातानाम्
ratnasaṁghātānām
|
Locative |
रत्नसंघाते
ratnasaṁghāte
|
रत्नसंघातयोः
ratnasaṁghātayoḥ
|
रत्नसंघातेषु
ratnasaṁghāteṣu
|