Sanskrit tools

Sanskrit declension


Declension of रत्नसंघातमय ratnasaṁghātamaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसंघातमयः ratnasaṁghātamayaḥ
रत्नसंघातमयौ ratnasaṁghātamayau
रत्नसंघातमयाः ratnasaṁghātamayāḥ
Vocative रत्नसंघातमय ratnasaṁghātamaya
रत्नसंघातमयौ ratnasaṁghātamayau
रत्नसंघातमयाः ratnasaṁghātamayāḥ
Accusative रत्नसंघातमयम् ratnasaṁghātamayam
रत्नसंघातमयौ ratnasaṁghātamayau
रत्नसंघातमयान् ratnasaṁghātamayān
Instrumental रत्नसंघातमयेन ratnasaṁghātamayena
रत्नसंघातमयाभ्याम् ratnasaṁghātamayābhyām
रत्नसंघातमयैः ratnasaṁghātamayaiḥ
Dative रत्नसंघातमयाय ratnasaṁghātamayāya
रत्नसंघातमयाभ्याम् ratnasaṁghātamayābhyām
रत्नसंघातमयेभ्यः ratnasaṁghātamayebhyaḥ
Ablative रत्नसंघातमयात् ratnasaṁghātamayāt
रत्नसंघातमयाभ्याम् ratnasaṁghātamayābhyām
रत्नसंघातमयेभ्यः ratnasaṁghātamayebhyaḥ
Genitive रत्नसंघातमयस्य ratnasaṁghātamayasya
रत्नसंघातमययोः ratnasaṁghātamayayoḥ
रत्नसंघातमयानाम् ratnasaṁghātamayānām
Locative रत्नसंघातमये ratnasaṁghātamaye
रत्नसंघातमययोः ratnasaṁghātamayayoḥ
रत्नसंघातमयेषु ratnasaṁghātamayeṣu