Sanskrit tools

Sanskrit declension


Declension of रत्नसमुच्चय ratnasamuccaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसमुच्चयः ratnasamuccayaḥ
रत्नसमुच्चयौ ratnasamuccayau
रत्नसमुच्चयाः ratnasamuccayāḥ
Vocative रत्नसमुच्चय ratnasamuccaya
रत्नसमुच्चयौ ratnasamuccayau
रत्नसमुच्चयाः ratnasamuccayāḥ
Accusative रत्नसमुच्चयम् ratnasamuccayam
रत्नसमुच्चयौ ratnasamuccayau
रत्नसमुच्चयान् ratnasamuccayān
Instrumental रत्नसमुच्चयेन ratnasamuccayena
रत्नसमुच्चयाभ्याम् ratnasamuccayābhyām
रत्नसमुच्चयैः ratnasamuccayaiḥ
Dative रत्नसमुच्चयाय ratnasamuccayāya
रत्नसमुच्चयाभ्याम् ratnasamuccayābhyām
रत्नसमुच्चयेभ्यः ratnasamuccayebhyaḥ
Ablative रत्नसमुच्चयात् ratnasamuccayāt
रत्नसमुच्चयाभ्याम् ratnasamuccayābhyām
रत्नसमुच्चयेभ्यः ratnasamuccayebhyaḥ
Genitive रत्नसमुच्चयस्य ratnasamuccayasya
रत्नसमुच्चययोः ratnasamuccayayoḥ
रत्नसमुच्चयानाम् ratnasamuccayānām
Locative रत्नसमुच्चये ratnasamuccaye
रत्नसमुच्चययोः ratnasamuccayayoḥ
रत्नसमुच्चयेषु ratnasamuccayeṣu