| Singular | Dual | Plural |
Nominative |
रत्नसारजातकेज्योतिषसारसंग्रहः
ratnasārajātakejyotiṣasārasaṁgrahaḥ
|
रत्नसारजातकेज्योतिषसारसंग्रहौ
ratnasārajātakejyotiṣasārasaṁgrahau
|
रत्नसारजातकेज्योतिषसारसंग्रहाः
ratnasārajātakejyotiṣasārasaṁgrahāḥ
|
Vocative |
रत्नसारजातकेज्योतिषसारसंग्रह
ratnasārajātakejyotiṣasārasaṁgraha
|
रत्नसारजातकेज्योतिषसारसंग्रहौ
ratnasārajātakejyotiṣasārasaṁgrahau
|
रत्नसारजातकेज्योतिषसारसंग्रहाः
ratnasārajātakejyotiṣasārasaṁgrahāḥ
|
Accusative |
रत्नसारजातकेज्योतिषसारसंग्रहम्
ratnasārajātakejyotiṣasārasaṁgraham
|
रत्नसारजातकेज्योतिषसारसंग्रहौ
ratnasārajātakejyotiṣasārasaṁgrahau
|
रत्नसारजातकेज्योतिषसारसंग्रहान्
ratnasārajātakejyotiṣasārasaṁgrahān
|
Instrumental |
रत्नसारजातकेज्योतिषसारसंग्रहेण
ratnasārajātakejyotiṣasārasaṁgraheṇa
|
रत्नसारजातकेज्योतिषसारसंग्रहाभ्याम्
ratnasārajātakejyotiṣasārasaṁgrahābhyām
|
रत्नसारजातकेज्योतिषसारसंग्रहैः
ratnasārajātakejyotiṣasārasaṁgrahaiḥ
|
Dative |
रत्नसारजातकेज्योतिषसारसंग्रहाय
ratnasārajātakejyotiṣasārasaṁgrahāya
|
रत्नसारजातकेज्योतिषसारसंग्रहाभ्याम्
ratnasārajātakejyotiṣasārasaṁgrahābhyām
|
रत्नसारजातकेज्योतिषसारसंग्रहेभ्यः
ratnasārajātakejyotiṣasārasaṁgrahebhyaḥ
|
Ablative |
रत्नसारजातकेज्योतिषसारसंग्रहात्
ratnasārajātakejyotiṣasārasaṁgrahāt
|
रत्नसारजातकेज्योतिषसारसंग्रहाभ्याम्
ratnasārajātakejyotiṣasārasaṁgrahābhyām
|
रत्नसारजातकेज्योतिषसारसंग्रहेभ्यः
ratnasārajātakejyotiṣasārasaṁgrahebhyaḥ
|
Genitive |
रत्नसारजातकेज्योतिषसारसंग्रहस्य
ratnasārajātakejyotiṣasārasaṁgrahasya
|
रत्नसारजातकेज्योतिषसारसंग्रहयोः
ratnasārajātakejyotiṣasārasaṁgrahayoḥ
|
रत्नसारजातकेज्योतिषसारसंग्रहाणाम्
ratnasārajātakejyotiṣasārasaṁgrahāṇām
|
Locative |
रत्नसारजातकेज्योतिषसारसंग्रहे
ratnasārajātakejyotiṣasārasaṁgrahe
|
रत्नसारजातकेज्योतिषसारसंग्रहयोः
ratnasārajātakejyotiṣasārasaṁgrahayoḥ
|
रत्नसारजातकेज्योतिषसारसंग्रहेषु
ratnasārajātakejyotiṣasārasaṁgraheṣu
|