Singular | Dual | Plural | |
Nominative |
रत्नसूः
ratnasūḥ |
रत्नस्वौ
ratnasvau |
रत्नस्वः
ratnasvaḥ |
Vocative |
रत्नसूः
ratnasūḥ |
रत्नस्वौ
ratnasvau |
रत्नस्वः
ratnasvaḥ |
Accusative |
रत्नस्वम्
ratnasvam |
रत्नस्वौ
ratnasvau |
रत्नस्वः
ratnasvaḥ |
Instrumental |
रत्नस्वा
ratnasvā |
रत्नसूभ्याम्
ratnasūbhyām |
रत्नसूभिः
ratnasūbhiḥ |
Dative |
रत्नस्वे
ratnasve |
रत्नसूभ्याम्
ratnasūbhyām |
रत्नसूभ्यः
ratnasūbhyaḥ |
Ablative |
रत्नस्वः
ratnasvaḥ |
रत्नसूभ्याम्
ratnasūbhyām |
रत्नसूभ्यः
ratnasūbhyaḥ |
Genitive |
रत्नस्वः
ratnasvaḥ |
रत्नस्वोः
ratnasvoḥ |
रत्नस्वाम्
ratnasvām |
Locative |
रत्नस्वि
ratnasvi |
रत्नस्वोः
ratnasvoḥ |
रत्नसूषु
ratnasūṣu |