Sanskrit tools

Sanskrit declension


Declension of रत्नसू ratnasū, f.

Reference(s): Müller p. 103, §223 - .
SingularDualPlural
Nominative रत्नसूः ratnasūḥ
रत्नस्वौ ratnasvau
रत्नस्वः ratnasvaḥ
Vocative रत्नसु ratnasu
रत्नस्वौ ratnasvau
रत्नस्वः ratnasvaḥ
Accusative रत्नस्वम् ratnasvam
रत्नस्वौ ratnasvau
रत्नस्वः ratnasvaḥ
Instrumental रत्नस्वा ratnasvā
रत्नसूभ्याम् ratnasūbhyām
रत्नसूभिः ratnasūbhiḥ
Dative रत्नस्वै ratnasvai
रत्नसूभ्याम् ratnasūbhyām
रत्नसूभ्यः ratnasūbhyaḥ
Ablative रत्नस्वाः ratnasvāḥ
रत्नसूभ्याम् ratnasūbhyām
रत्नसूभ्यः ratnasūbhyaḥ
Genitive रत्नस्वाः ratnasvāḥ
रत्नस्वोः ratnasvoḥ
रत्नसूनाम् ratnasūnām
Locative रत्नस्वाम् ratnasvām
रत्नस्वोः ratnasvoḥ
रत्नसूषु ratnasūṣu