Sanskrit tools

Sanskrit declension


Declension of रत्नसूति ratnasūti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसूतिः ratnasūtiḥ
रत्नसूती ratnasūtī
रत्नसूतयः ratnasūtayaḥ
Vocative रत्नसूते ratnasūte
रत्नसूती ratnasūtī
रत्नसूतयः ratnasūtayaḥ
Accusative रत्नसूतिम् ratnasūtim
रत्नसूती ratnasūtī
रत्नसूतीः ratnasūtīḥ
Instrumental रत्नसूत्या ratnasūtyā
रत्नसूतिभ्याम् ratnasūtibhyām
रत्नसूतिभिः ratnasūtibhiḥ
Dative रत्नसूतये ratnasūtaye
रत्नसूत्यै ratnasūtyai
रत्नसूतिभ्याम् ratnasūtibhyām
रत्नसूतिभ्यः ratnasūtibhyaḥ
Ablative रत्नसूतेः ratnasūteḥ
रत्नसूत्याः ratnasūtyāḥ
रत्नसूतिभ्याम् ratnasūtibhyām
रत्नसूतिभ्यः ratnasūtibhyaḥ
Genitive रत्नसूतेः ratnasūteḥ
रत्नसूत्याः ratnasūtyāḥ
रत्नसूत्योः ratnasūtyoḥ
रत्नसूतीनाम् ratnasūtīnām
Locative रत्नसूतौ ratnasūtau
रत्नसूत्याम् ratnasūtyām
रत्नसूत्योः ratnasūtyoḥ
रत्नसूतिषु ratnasūtiṣu