Singular | Dual | Plural | |
Nominative |
रत्नसूतिः
ratnasūtiḥ |
रत्नसूती
ratnasūtī |
रत्नसूतयः
ratnasūtayaḥ |
Vocative |
रत्नसूते
ratnasūte |
रत्नसूती
ratnasūtī |
रत्नसूतयः
ratnasūtayaḥ |
Accusative |
रत्नसूतिम्
ratnasūtim |
रत्नसूती
ratnasūtī |
रत्नसूतीः
ratnasūtīḥ |
Instrumental |
रत्नसूत्या
ratnasūtyā |
रत्नसूतिभ्याम्
ratnasūtibhyām |
रत्नसूतिभिः
ratnasūtibhiḥ |
Dative |
रत्नसूतये
ratnasūtaye रत्नसूत्यै ratnasūtyai |
रत्नसूतिभ्याम्
ratnasūtibhyām |
रत्नसूतिभ्यः
ratnasūtibhyaḥ |
Ablative |
रत्नसूतेः
ratnasūteḥ रत्नसूत्याः ratnasūtyāḥ |
रत्नसूतिभ्याम्
ratnasūtibhyām |
रत्नसूतिभ्यः
ratnasūtibhyaḥ |
Genitive |
रत्नसूतेः
ratnasūteḥ रत्नसूत्याः ratnasūtyāḥ |
रत्नसूत्योः
ratnasūtyoḥ |
रत्नसूतीनाम्
ratnasūtīnām |
Locative |
रत्नसूतौ
ratnasūtau रत्नसूत्याम् ratnasūtyām |
रत्नसूत्योः
ratnasūtyoḥ |
रत्नसूतिषु
ratnasūtiṣu |