Sanskrit tools

Sanskrit declension


Declension of रत्नसेन ratnasena, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नसेनः ratnasenaḥ
रत्नसेनौ ratnasenau
रत्नसेनाः ratnasenāḥ
Vocative रत्नसेन ratnasena
रत्नसेनौ ratnasenau
रत्नसेनाः ratnasenāḥ
Accusative रत्नसेनम् ratnasenam
रत्नसेनौ ratnasenau
रत्नसेनान् ratnasenān
Instrumental रत्नसेनेन ratnasenena
रत्नसेनाभ्याम् ratnasenābhyām
रत्नसेनैः ratnasenaiḥ
Dative रत्नसेनाय ratnasenāya
रत्नसेनाभ्याम् ratnasenābhyām
रत्नसेनेभ्यः ratnasenebhyaḥ
Ablative रत्नसेनात् ratnasenāt
रत्नसेनाभ्याम् ratnasenābhyām
रत्नसेनेभ्यः ratnasenebhyaḥ
Genitive रत्नसेनस्य ratnasenasya
रत्नसेनयोः ratnasenayoḥ
रत्नसेनानाम् ratnasenānām
Locative रत्नसेने ratnasene
रत्नसेनयोः ratnasenayoḥ
रत्नसेनेषु ratnaseneṣu