Sanskrit tools

Sanskrit declension


Declension of रत्नहस्त ratnahasta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नहस्तः ratnahastaḥ
रत्नहस्तौ ratnahastau
रत्नहस्ताः ratnahastāḥ
Vocative रत्नहस्त ratnahasta
रत्नहस्तौ ratnahastau
रत्नहस्ताः ratnahastāḥ
Accusative रत्नहस्तम् ratnahastam
रत्नहस्तौ ratnahastau
रत्नहस्तान् ratnahastān
Instrumental रत्नहस्तेन ratnahastena
रत्नहस्ताभ्याम् ratnahastābhyām
रत्नहस्तैः ratnahastaiḥ
Dative रत्नहस्ताय ratnahastāya
रत्नहस्ताभ्याम् ratnahastābhyām
रत्नहस्तेभ्यः ratnahastebhyaḥ
Ablative रत्नहस्तात् ratnahastāt
रत्नहस्ताभ्याम् ratnahastābhyām
रत्नहस्तेभ्यः ratnahastebhyaḥ
Genitive रत्नहस्तस्य ratnahastasya
रत्नहस्तयोः ratnahastayoḥ
रत्नहस्तानाम् ratnahastānām
Locative रत्नहस्ते ratnahaste
रत्नहस्तयोः ratnahastayoḥ
रत्नहस्तेषु ratnahasteṣu