| Singular | Dual | Plural |
Nominative |
रत्नहस्तः
ratnahastaḥ
|
रत्नहस्तौ
ratnahastau
|
रत्नहस्ताः
ratnahastāḥ
|
Vocative |
रत्नहस्त
ratnahasta
|
रत्नहस्तौ
ratnahastau
|
रत्नहस्ताः
ratnahastāḥ
|
Accusative |
रत्नहस्तम्
ratnahastam
|
रत्नहस्तौ
ratnahastau
|
रत्नहस्तान्
ratnahastān
|
Instrumental |
रत्नहस्तेन
ratnahastena
|
रत्नहस्ताभ्याम्
ratnahastābhyām
|
रत्नहस्तैः
ratnahastaiḥ
|
Dative |
रत्नहस्ताय
ratnahastāya
|
रत्नहस्ताभ्याम्
ratnahastābhyām
|
रत्नहस्तेभ्यः
ratnahastebhyaḥ
|
Ablative |
रत्नहस्तात्
ratnahastāt
|
रत्नहस्ताभ्याम्
ratnahastābhyām
|
रत्नहस्तेभ्यः
ratnahastebhyaḥ
|
Genitive |
रत्नहस्तस्य
ratnahastasya
|
रत्नहस्तयोः
ratnahastayoḥ
|
रत्नहस्तानाम्
ratnahastānām
|
Locative |
रत्नहस्ते
ratnahaste
|
रत्नहस्तयोः
ratnahastayoḥ
|
रत्नहस्तेषु
ratnahasteṣu
|