Sanskrit tools

Sanskrit declension


Declension of रत्नाकरनिघण्ट ratnākaranighaṇṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाकरनिघण्टः ratnākaranighaṇṭaḥ
रत्नाकरनिघण्टौ ratnākaranighaṇṭau
रत्नाकरनिघण्टाः ratnākaranighaṇṭāḥ
Vocative रत्नाकरनिघण्ट ratnākaranighaṇṭa
रत्नाकरनिघण्टौ ratnākaranighaṇṭau
रत्नाकरनिघण्टाः ratnākaranighaṇṭāḥ
Accusative रत्नाकरनिघण्टम् ratnākaranighaṇṭam
रत्नाकरनिघण्टौ ratnākaranighaṇṭau
रत्नाकरनिघण्टान् ratnākaranighaṇṭān
Instrumental रत्नाकरनिघण्टेन ratnākaranighaṇṭena
रत्नाकरनिघण्टाभ्याम् ratnākaranighaṇṭābhyām
रत्नाकरनिघण्टैः ratnākaranighaṇṭaiḥ
Dative रत्नाकरनिघण्टाय ratnākaranighaṇṭāya
रत्नाकरनिघण्टाभ्याम् ratnākaranighaṇṭābhyām
रत्नाकरनिघण्टेभ्यः ratnākaranighaṇṭebhyaḥ
Ablative रत्नाकरनिघण्टात् ratnākaranighaṇṭāt
रत्नाकरनिघण्टाभ्याम् ratnākaranighaṇṭābhyām
रत्नाकरनिघण्टेभ्यः ratnākaranighaṇṭebhyaḥ
Genitive रत्नाकरनिघण्टस्य ratnākaranighaṇṭasya
रत्नाकरनिघण्टयोः ratnākaranighaṇṭayoḥ
रत्नाकरनिघण्टानाम् ratnākaranighaṇṭānām
Locative रत्नाकरनिघण्टे ratnākaranighaṇṭe
रत्नाकरनिघण्टयोः ratnākaranighaṇṭayoḥ
रत्नाकरनिघण्टेषु ratnākaranighaṇṭeṣu