| Singular | Dual | Plural |
Nominative |
रत्नाकरनिघण्टः
ratnākaranighaṇṭaḥ
|
रत्नाकरनिघण्टौ
ratnākaranighaṇṭau
|
रत्नाकरनिघण्टाः
ratnākaranighaṇṭāḥ
|
Vocative |
रत्नाकरनिघण्ट
ratnākaranighaṇṭa
|
रत्नाकरनिघण्टौ
ratnākaranighaṇṭau
|
रत्नाकरनिघण्टाः
ratnākaranighaṇṭāḥ
|
Accusative |
रत्नाकरनिघण्टम्
ratnākaranighaṇṭam
|
रत्नाकरनिघण्टौ
ratnākaranighaṇṭau
|
रत्नाकरनिघण्टान्
ratnākaranighaṇṭān
|
Instrumental |
रत्नाकरनिघण्टेन
ratnākaranighaṇṭena
|
रत्नाकरनिघण्टाभ्याम्
ratnākaranighaṇṭābhyām
|
रत्नाकरनिघण्टैः
ratnākaranighaṇṭaiḥ
|
Dative |
रत्नाकरनिघण्टाय
ratnākaranighaṇṭāya
|
रत्नाकरनिघण्टाभ्याम्
ratnākaranighaṇṭābhyām
|
रत्नाकरनिघण्टेभ्यः
ratnākaranighaṇṭebhyaḥ
|
Ablative |
रत्नाकरनिघण्टात्
ratnākaranighaṇṭāt
|
रत्नाकरनिघण्टाभ्याम्
ratnākaranighaṇṭābhyām
|
रत्नाकरनिघण्टेभ्यः
ratnākaranighaṇṭebhyaḥ
|
Genitive |
रत्नाकरनिघण्टस्य
ratnākaranighaṇṭasya
|
रत्नाकरनिघण्टयोः
ratnākaranighaṇṭayoḥ
|
रत्नाकरनिघण्टानाम्
ratnākaranighaṇṭānām
|
Locative |
रत्नाकरनिघण्टे
ratnākaranighaṇṭe
|
रत्नाकरनिघण्टयोः
ratnākaranighaṇṭayoḥ
|
रत्नाकरनिघण्टेषु
ratnākaranighaṇṭeṣu
|