Singular | Dual | Plural | |
Nominative |
रत्नाकरपद्धतिः
ratnākarapaddhatiḥ |
रत्नाकरपद्धती
ratnākarapaddhatī |
रत्नाकरपद्धतयः
ratnākarapaddhatayaḥ |
Vocative |
रत्नाकरपद्धते
ratnākarapaddhate |
रत्नाकरपद्धती
ratnākarapaddhatī |
रत्नाकरपद्धतयः
ratnākarapaddhatayaḥ |
Accusative |
रत्नाकरपद्धतिम्
ratnākarapaddhatim |
रत्नाकरपद्धती
ratnākarapaddhatī |
रत्नाकरपद्धतीः
ratnākarapaddhatīḥ |
Instrumental |
रत्नाकरपद्धत्या
ratnākarapaddhatyā |
रत्नाकरपद्धतिभ्याम्
ratnākarapaddhatibhyām |
रत्नाकरपद्धतिभिः
ratnākarapaddhatibhiḥ |
Dative |
रत्नाकरपद्धतये
ratnākarapaddhataye रत्नाकरपद्धत्यै ratnākarapaddhatyai |
रत्नाकरपद्धतिभ्याम्
ratnākarapaddhatibhyām |
रत्नाकरपद्धतिभ्यः
ratnākarapaddhatibhyaḥ |
Ablative |
रत्नाकरपद्धतेः
ratnākarapaddhateḥ रत्नाकरपद्धत्याः ratnākarapaddhatyāḥ |
रत्नाकरपद्धतिभ्याम्
ratnākarapaddhatibhyām |
रत्नाकरपद्धतिभ्यः
ratnākarapaddhatibhyaḥ |
Genitive |
रत्नाकरपद्धतेः
ratnākarapaddhateḥ रत्नाकरपद्धत्याः ratnākarapaddhatyāḥ |
रत्नाकरपद्धत्योः
ratnākarapaddhatyoḥ |
रत्नाकरपद्धतीनाम्
ratnākarapaddhatīnām |
Locative |
रत्नाकरपद्धतौ
ratnākarapaddhatau रत्नाकरपद्धत्याम् ratnākarapaddhatyām |
रत्नाकरपद्धत्योः
ratnākarapaddhatyoḥ |
रत्नाकरपद्धतिषु
ratnākarapaddhatiṣu |