Sanskrit tools

Sanskrit declension


Declension of रत्नाकरपद्धति ratnākarapaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाकरपद्धतिः ratnākarapaddhatiḥ
रत्नाकरपद्धती ratnākarapaddhatī
रत्नाकरपद्धतयः ratnākarapaddhatayaḥ
Vocative रत्नाकरपद्धते ratnākarapaddhate
रत्नाकरपद्धती ratnākarapaddhatī
रत्नाकरपद्धतयः ratnākarapaddhatayaḥ
Accusative रत्नाकरपद्धतिम् ratnākarapaddhatim
रत्नाकरपद्धती ratnākarapaddhatī
रत्नाकरपद्धतीः ratnākarapaddhatīḥ
Instrumental रत्नाकरपद्धत्या ratnākarapaddhatyā
रत्नाकरपद्धतिभ्याम् ratnākarapaddhatibhyām
रत्नाकरपद्धतिभिः ratnākarapaddhatibhiḥ
Dative रत्नाकरपद्धतये ratnākarapaddhataye
रत्नाकरपद्धत्यै ratnākarapaddhatyai
रत्नाकरपद्धतिभ्याम् ratnākarapaddhatibhyām
रत्नाकरपद्धतिभ्यः ratnākarapaddhatibhyaḥ
Ablative रत्नाकरपद्धतेः ratnākarapaddhateḥ
रत्नाकरपद्धत्याः ratnākarapaddhatyāḥ
रत्नाकरपद्धतिभ्याम् ratnākarapaddhatibhyām
रत्नाकरपद्धतिभ्यः ratnākarapaddhatibhyaḥ
Genitive रत्नाकरपद्धतेः ratnākarapaddhateḥ
रत्नाकरपद्धत्याः ratnākarapaddhatyāḥ
रत्नाकरपद्धत्योः ratnākarapaddhatyoḥ
रत्नाकरपद्धतीनाम् ratnākarapaddhatīnām
Locative रत्नाकरपद्धतौ ratnākarapaddhatau
रत्नाकरपद्धत्याम् ratnākarapaddhatyām
रत्नाकरपद्धत्योः ratnākarapaddhatyoḥ
रत्नाकरपद्धतिषु ratnākarapaddhatiṣu