| Singular | Dual | Plural |
Nominative |
रत्नाकरमेखला
ratnākaramekhalā
|
रत्नाकरमेखले
ratnākaramekhale
|
रत्नाकरमेखलाः
ratnākaramekhalāḥ
|
Vocative |
रत्नाकरमेखले
ratnākaramekhale
|
रत्नाकरमेखले
ratnākaramekhale
|
रत्नाकरमेखलाः
ratnākaramekhalāḥ
|
Accusative |
रत्नाकरमेखलाम्
ratnākaramekhalām
|
रत्नाकरमेखले
ratnākaramekhale
|
रत्नाकरमेखलाः
ratnākaramekhalāḥ
|
Instrumental |
रत्नाकरमेखलया
ratnākaramekhalayā
|
रत्नाकरमेखलाभ्याम्
ratnākaramekhalābhyām
|
रत्नाकरमेखलाभिः
ratnākaramekhalābhiḥ
|
Dative |
रत्नाकरमेखलायै
ratnākaramekhalāyai
|
रत्नाकरमेखलाभ्याम्
ratnākaramekhalābhyām
|
रत्नाकरमेखलाभ्यः
ratnākaramekhalābhyaḥ
|
Ablative |
रत्नाकरमेखलायाः
ratnākaramekhalāyāḥ
|
रत्नाकरमेखलाभ्याम्
ratnākaramekhalābhyām
|
रत्नाकरमेखलाभ्यः
ratnākaramekhalābhyaḥ
|
Genitive |
रत्नाकरमेखलायाः
ratnākaramekhalāyāḥ
|
रत्नाकरमेखलयोः
ratnākaramekhalayoḥ
|
रत्नाकरमेखलानाम्
ratnākaramekhalānām
|
Locative |
रत्नाकरमेखलायाम्
ratnākaramekhalāyām
|
रत्नाकरमेखलयोः
ratnākaramekhalayoḥ
|
रत्नाकरमेखलासु
ratnākaramekhalāsu
|