Sanskrit tools

Sanskrit declension


Declension of रत्नाङ्क ratnāṅka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाङ्कः ratnāṅkaḥ
रत्नाङ्कौ ratnāṅkau
रत्नाङ्काः ratnāṅkāḥ
Vocative रत्नाङ्क ratnāṅka
रत्नाङ्कौ ratnāṅkau
रत्नाङ्काः ratnāṅkāḥ
Accusative रत्नाङ्कम् ratnāṅkam
रत्नाङ्कौ ratnāṅkau
रत्नाङ्कान् ratnāṅkān
Instrumental रत्नाङ्केन ratnāṅkena
रत्नाङ्काभ्याम् ratnāṅkābhyām
रत्नाङ्कैः ratnāṅkaiḥ
Dative रत्नाङ्काय ratnāṅkāya
रत्नाङ्काभ्याम् ratnāṅkābhyām
रत्नाङ्केभ्यः ratnāṅkebhyaḥ
Ablative रत्नाङ्कात् ratnāṅkāt
रत्नाङ्काभ्याम् ratnāṅkābhyām
रत्नाङ्केभ्यः ratnāṅkebhyaḥ
Genitive रत्नाङ्कस्य ratnāṅkasya
रत्नाङ्कयोः ratnāṅkayoḥ
रत्नाङ्कानाम् ratnāṅkānām
Locative रत्नाङ्के ratnāṅke
रत्नाङ्कयोः ratnāṅkayoḥ
रत्नाङ्केषु ratnāṅkeṣu