Sanskrit tools

Sanskrit declension


Declension of रत्नाङ्कुर ratnāṅkura, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाङ्कुरः ratnāṅkuraḥ
रत्नाङ्कुरौ ratnāṅkurau
रत्नाङ्कुराः ratnāṅkurāḥ
Vocative रत्नाङ्कुर ratnāṅkura
रत्नाङ्कुरौ ratnāṅkurau
रत्नाङ्कुराः ratnāṅkurāḥ
Accusative रत्नाङ्कुरम् ratnāṅkuram
रत्नाङ्कुरौ ratnāṅkurau
रत्नाङ्कुरान् ratnāṅkurān
Instrumental रत्नाङ्कुरेण ratnāṅkureṇa
रत्नाङ्कुराभ्याम् ratnāṅkurābhyām
रत्नाङ्कुरैः ratnāṅkuraiḥ
Dative रत्नाङ्कुराय ratnāṅkurāya
रत्नाङ्कुराभ्याम् ratnāṅkurābhyām
रत्नाङ्कुरेभ्यः ratnāṅkurebhyaḥ
Ablative रत्नाङ्कुरात् ratnāṅkurāt
रत्नाङ्कुराभ्याम् ratnāṅkurābhyām
रत्नाङ्कुरेभ्यः ratnāṅkurebhyaḥ
Genitive रत्नाङ्कुरस्य ratnāṅkurasya
रत्नाङ्कुरयोः ratnāṅkurayoḥ
रत्नाङ्कुराणाम् ratnāṅkurāṇām
Locative रत्नाङ्कुरे ratnāṅkure
रत्नाङ्कुरयोः ratnāṅkurayoḥ
रत्नाङ्कुरेषु ratnāṅkureṣu