Sanskrit tools

Sanskrit declension


Declension of रत्नाद्रि ratnādri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाद्रिः ratnādriḥ
रत्नाद्री ratnādrī
रत्नाद्रयः ratnādrayaḥ
Vocative रत्नाद्रे ratnādre
रत्नाद्री ratnādrī
रत्नाद्रयः ratnādrayaḥ
Accusative रत्नाद्रिम् ratnādrim
रत्नाद्री ratnādrī
रत्नाद्रीन् ratnādrīn
Instrumental रत्नाद्रिणा ratnādriṇā
रत्नाद्रिभ्याम् ratnādribhyām
रत्नाद्रिभिः ratnādribhiḥ
Dative रत्नाद्रये ratnādraye
रत्नाद्रिभ्याम् ratnādribhyām
रत्नाद्रिभ्यः ratnādribhyaḥ
Ablative रत्नाद्रेः ratnādreḥ
रत्नाद्रिभ्याम् ratnādribhyām
रत्नाद्रिभ्यः ratnādribhyaḥ
Genitive रत्नाद्रेः ratnādreḥ
रत्नाद्र्योः ratnādryoḥ
रत्नाद्रीणाम् ratnādrīṇām
Locative रत्नाद्रौ ratnādrau
रत्नाद्र्योः ratnādryoḥ
रत्नाद्रिषु ratnādriṣu