| Singular | Dual | Plural |
Nominative |
रत्नाद्रिः
ratnādriḥ
|
रत्नाद्री
ratnādrī
|
रत्नाद्रयः
ratnādrayaḥ
|
Vocative |
रत्नाद्रे
ratnādre
|
रत्नाद्री
ratnādrī
|
रत्नाद्रयः
ratnādrayaḥ
|
Accusative |
रत्नाद्रिम्
ratnādrim
|
रत्नाद्री
ratnādrī
|
रत्नाद्रीन्
ratnādrīn
|
Instrumental |
रत्नाद्रिणा
ratnādriṇā
|
रत्नाद्रिभ्याम्
ratnādribhyām
|
रत्नाद्रिभिः
ratnādribhiḥ
|
Dative |
रत्नाद्रये
ratnādraye
|
रत्नाद्रिभ्याम्
ratnādribhyām
|
रत्नाद्रिभ्यः
ratnādribhyaḥ
|
Ablative |
रत्नाद्रेः
ratnādreḥ
|
रत्नाद्रिभ्याम्
ratnādribhyām
|
रत्नाद्रिभ्यः
ratnādribhyaḥ
|
Genitive |
रत्नाद्रेः
ratnādreḥ
|
रत्नाद्र्योः
ratnādryoḥ
|
रत्नाद्रीणाम्
ratnādrīṇām
|
Locative |
रत्नाद्रौ
ratnādrau
|
रत्नाद्र्योः
ratnādryoḥ
|
रत्नाद्रिषु
ratnādriṣu
|