| Singular | Dual | Plural |
Nominative |
रत्नापणः
ratnāpaṇaḥ
|
रत्नापणौ
ratnāpaṇau
|
रत्नापणाः
ratnāpaṇāḥ
|
Vocative |
रत्नापण
ratnāpaṇa
|
रत्नापणौ
ratnāpaṇau
|
रत्नापणाः
ratnāpaṇāḥ
|
Accusative |
रत्नापणम्
ratnāpaṇam
|
रत्नापणौ
ratnāpaṇau
|
रत्नापणान्
ratnāpaṇān
|
Instrumental |
रत्नापणेन
ratnāpaṇena
|
रत्नापणाभ्याम्
ratnāpaṇābhyām
|
रत्नापणैः
ratnāpaṇaiḥ
|
Dative |
रत्नापणाय
ratnāpaṇāya
|
रत्नापणाभ्याम्
ratnāpaṇābhyām
|
रत्नापणेभ्यः
ratnāpaṇebhyaḥ
|
Ablative |
रत्नापणात्
ratnāpaṇāt
|
रत्नापणाभ्याम्
ratnāpaṇābhyām
|
रत्नापणेभ्यः
ratnāpaṇebhyaḥ
|
Genitive |
रत्नापणस्य
ratnāpaṇasya
|
रत्नापणयोः
ratnāpaṇayoḥ
|
रत्नापणानाम्
ratnāpaṇānām
|
Locative |
रत्नापणे
ratnāpaṇe
|
रत्नापणयोः
ratnāpaṇayoḥ
|
रत्नापणेषु
ratnāpaṇeṣu
|