Sanskrit tools

Sanskrit declension


Declension of रत्नापण ratnāpaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नापणः ratnāpaṇaḥ
रत्नापणौ ratnāpaṇau
रत्नापणाः ratnāpaṇāḥ
Vocative रत्नापण ratnāpaṇa
रत्नापणौ ratnāpaṇau
रत्नापणाः ratnāpaṇāḥ
Accusative रत्नापणम् ratnāpaṇam
रत्नापणौ ratnāpaṇau
रत्नापणान् ratnāpaṇān
Instrumental रत्नापणेन ratnāpaṇena
रत्नापणाभ्याम् ratnāpaṇābhyām
रत्नापणैः ratnāpaṇaiḥ
Dative रत्नापणाय ratnāpaṇāya
रत्नापणाभ्याम् ratnāpaṇābhyām
रत्नापणेभ्यः ratnāpaṇebhyaḥ
Ablative रत्नापणात् ratnāpaṇāt
रत्नापणाभ्याम् ratnāpaṇābhyām
रत्नापणेभ्यः ratnāpaṇebhyaḥ
Genitive रत्नापणस्य ratnāpaṇasya
रत्नापणयोः ratnāpaṇayoḥ
रत्नापणानाम् ratnāpaṇānām
Locative रत्नापणे ratnāpaṇe
रत्नापणयोः ratnāpaṇayoḥ
रत्नापणेषु ratnāpaṇeṣu