Sanskrit tools

Sanskrit declension


Declension of रत्नाभिषेकमन्त्र ratnābhiṣekamantra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नाभिषेकमन्त्रः ratnābhiṣekamantraḥ
रत्नाभिषेकमन्त्रौ ratnābhiṣekamantrau
रत्नाभिषेकमन्त्राः ratnābhiṣekamantrāḥ
Vocative रत्नाभिषेकमन्त्र ratnābhiṣekamantra
रत्नाभिषेकमन्त्रौ ratnābhiṣekamantrau
रत्नाभिषेकमन्त्राः ratnābhiṣekamantrāḥ
Accusative रत्नाभिषेकमन्त्रम् ratnābhiṣekamantram
रत्नाभिषेकमन्त्रौ ratnābhiṣekamantrau
रत्नाभिषेकमन्त्रान् ratnābhiṣekamantrān
Instrumental रत्नाभिषेकमन्त्रेण ratnābhiṣekamantreṇa
रत्नाभिषेकमन्त्राभ्याम् ratnābhiṣekamantrābhyām
रत्नाभिषेकमन्त्रैः ratnābhiṣekamantraiḥ
Dative रत्नाभिषेकमन्त्राय ratnābhiṣekamantrāya
रत्नाभिषेकमन्त्राभ्याम् ratnābhiṣekamantrābhyām
रत्नाभिषेकमन्त्रेभ्यः ratnābhiṣekamantrebhyaḥ
Ablative रत्नाभिषेकमन्त्रात् ratnābhiṣekamantrāt
रत्नाभिषेकमन्त्राभ्याम् ratnābhiṣekamantrābhyām
रत्नाभिषेकमन्त्रेभ्यः ratnābhiṣekamantrebhyaḥ
Genitive रत्नाभिषेकमन्त्रस्य ratnābhiṣekamantrasya
रत्नाभिषेकमन्त्रयोः ratnābhiṣekamantrayoḥ
रत्नाभिषेकमन्त्राणाम् ratnābhiṣekamantrāṇām
Locative रत्नाभिषेकमन्त्रे ratnābhiṣekamantre
रत्नाभिषेकमन्त्रयोः ratnābhiṣekamantrayoḥ
रत्नाभिषेकमन्त्रेषु ratnābhiṣekamantreṣu