| Singular | Dual | Plural |
Nominative |
रत्नाभिषेकमन्त्रः
ratnābhiṣekamantraḥ
|
रत्नाभिषेकमन्त्रौ
ratnābhiṣekamantrau
|
रत्नाभिषेकमन्त्राः
ratnābhiṣekamantrāḥ
|
Vocative |
रत्नाभिषेकमन्त्र
ratnābhiṣekamantra
|
रत्नाभिषेकमन्त्रौ
ratnābhiṣekamantrau
|
रत्नाभिषेकमन्त्राः
ratnābhiṣekamantrāḥ
|
Accusative |
रत्नाभिषेकमन्त्रम्
ratnābhiṣekamantram
|
रत्नाभिषेकमन्त्रौ
ratnābhiṣekamantrau
|
रत्नाभिषेकमन्त्रान्
ratnābhiṣekamantrān
|
Instrumental |
रत्नाभिषेकमन्त्रेण
ratnābhiṣekamantreṇa
|
रत्नाभिषेकमन्त्राभ्याम्
ratnābhiṣekamantrābhyām
|
रत्नाभिषेकमन्त्रैः
ratnābhiṣekamantraiḥ
|
Dative |
रत्नाभिषेकमन्त्राय
ratnābhiṣekamantrāya
|
रत्नाभिषेकमन्त्राभ्याम्
ratnābhiṣekamantrābhyām
|
रत्नाभिषेकमन्त्रेभ्यः
ratnābhiṣekamantrebhyaḥ
|
Ablative |
रत्नाभिषेकमन्त्रात्
ratnābhiṣekamantrāt
|
रत्नाभिषेकमन्त्राभ्याम्
ratnābhiṣekamantrābhyām
|
रत्नाभिषेकमन्त्रेभ्यः
ratnābhiṣekamantrebhyaḥ
|
Genitive |
रत्नाभिषेकमन्त्रस्य
ratnābhiṣekamantrasya
|
रत्नाभिषेकमन्त्रयोः
ratnābhiṣekamantrayoḥ
|
रत्नाभिषेकमन्त्राणाम्
ratnābhiṣekamantrāṇām
|
Locative |
रत्नाभिषेकमन्त्रे
ratnābhiṣekamantre
|
रत्नाभिषेकमन्त्रयोः
ratnābhiṣekamantrayoḥ
|
रत्नाभिषेकमन्त्रेषु
ratnābhiṣekamantreṣu
|