Sanskrit tools

Sanskrit declension


Declension of रत्नार्चिस् ratnārcis, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative रत्नार्चिः ratnārciḥ
रत्नार्चिषौ ratnārciṣau
रत्नार्चिषः ratnārciṣaḥ
Vocative रत्नार्चिः ratnārciḥ
रत्नार्चिषौ ratnārciṣau
रत्नार्चिषः ratnārciṣaḥ
Accusative रत्नार्चिषम् ratnārciṣam
रत्नार्चिषौ ratnārciṣau
रत्नार्चिषः ratnārciṣaḥ
Instrumental रत्नार्चिषा ratnārciṣā
रत्नार्चिर्भ्याम् ratnārcirbhyām
रत्नार्चिर्भिः ratnārcirbhiḥ
Dative रत्नार्चिषे ratnārciṣe
रत्नार्चिर्भ्याम् ratnārcirbhyām
रत्नार्चिर्भ्यः ratnārcirbhyaḥ
Ablative रत्नार्चिषः ratnārciṣaḥ
रत्नार्चिर्भ्याम् ratnārcirbhyām
रत्नार्चिर्भ्यः ratnārcirbhyaḥ
Genitive रत्नार्चिषः ratnārciṣaḥ
रत्नार्चिषोः ratnārciṣoḥ
रत्नार्चिषाम् ratnārciṣām
Locative रत्नार्चिषि ratnārciṣi
रत्नार्चिषोः ratnārciṣoḥ
रत्नार्चिःषु ratnārciḥṣu
रत्नार्चिष्षु ratnārciṣṣu