Singular | Dual | Plural | |
Nominative |
रत्नार्चिः
ratnārciḥ |
रत्नार्चिषौ
ratnārciṣau |
रत्नार्चिषः
ratnārciṣaḥ |
Vocative |
रत्नार्चिः
ratnārciḥ |
रत्नार्चिषौ
ratnārciṣau |
रत्नार्चिषः
ratnārciṣaḥ |
Accusative |
रत्नार्चिषम्
ratnārciṣam |
रत्नार्चिषौ
ratnārciṣau |
रत्नार्चिषः
ratnārciṣaḥ |
Instrumental |
रत्नार्चिषा
ratnārciṣā |
रत्नार्चिर्भ्याम्
ratnārcirbhyām |
रत्नार्चिर्भिः
ratnārcirbhiḥ |
Dative |
रत्नार्चिषे
ratnārciṣe |
रत्नार्चिर्भ्याम्
ratnārcirbhyām |
रत्नार्चिर्भ्यः
ratnārcirbhyaḥ |
Ablative |
रत्नार्चिषः
ratnārciṣaḥ |
रत्नार्चिर्भ्याम्
ratnārcirbhyām |
रत्नार्चिर्भ्यः
ratnārcirbhyaḥ |
Genitive |
रत्नार्चिषः
ratnārciṣaḥ |
रत्नार्चिषोः
ratnārciṣoḥ |
रत्नार्चिषाम्
ratnārciṣām |
Locative |
रत्नार्चिषि
ratnārciṣi |
रत्नार्चिषोः
ratnārciṣoḥ |
रत्नार्चिःषु
ratnārciḥṣu रत्नार्चिष्षु ratnārciṣṣu |