Sanskrit tools

Sanskrit declension


Declension of रत्नार्पण ratnārpaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नार्पणम् ratnārpaṇam
रत्नार्पणे ratnārpaṇe
रत्नार्पणानि ratnārpaṇāni
Vocative रत्नार्पण ratnārpaṇa
रत्नार्पणे ratnārpaṇe
रत्नार्पणानि ratnārpaṇāni
Accusative रत्नार्पणम् ratnārpaṇam
रत्नार्पणे ratnārpaṇe
रत्नार्पणानि ratnārpaṇāni
Instrumental रत्नार्पणेन ratnārpaṇena
रत्नार्पणाभ्याम् ratnārpaṇābhyām
रत्नार्पणैः ratnārpaṇaiḥ
Dative रत्नार्पणाय ratnārpaṇāya
रत्नार्पणाभ्याम् ratnārpaṇābhyām
रत्नार्पणेभ्यः ratnārpaṇebhyaḥ
Ablative रत्नार्पणात् ratnārpaṇāt
रत्नार्पणाभ्याम् ratnārpaṇābhyām
रत्नार्पणेभ्यः ratnārpaṇebhyaḥ
Genitive रत्नार्पणस्य ratnārpaṇasya
रत्नार्पणयोः ratnārpaṇayoḥ
रत्नार्पणानाम् ratnārpaṇānām
Locative रत्नार्पणे ratnārpaṇe
रत्नार्पणयोः ratnārpaṇayoḥ
रत्नार्पणेषु ratnārpaṇeṣu