| Singular | Dual | Plural |
Nominative |
रत्नावलीनिबन्धः
ratnāvalīnibandhaḥ
|
रत्नावलीनिबन्धौ
ratnāvalīnibandhau
|
रत्नावलीनिबन्धाः
ratnāvalīnibandhāḥ
|
Vocative |
रत्नावलीनिबन्ध
ratnāvalīnibandha
|
रत्नावलीनिबन्धौ
ratnāvalīnibandhau
|
रत्नावलीनिबन्धाः
ratnāvalīnibandhāḥ
|
Accusative |
रत्नावलीनिबन्धम्
ratnāvalīnibandham
|
रत्नावलीनिबन्धौ
ratnāvalīnibandhau
|
रत्नावलीनिबन्धान्
ratnāvalīnibandhān
|
Instrumental |
रत्नावलीनिबन्धेन
ratnāvalīnibandhena
|
रत्नावलीनिबन्धाभ्याम्
ratnāvalīnibandhābhyām
|
रत्नावलीनिबन्धैः
ratnāvalīnibandhaiḥ
|
Dative |
रत्नावलीनिबन्धाय
ratnāvalīnibandhāya
|
रत्नावलीनिबन्धाभ्याम्
ratnāvalīnibandhābhyām
|
रत्नावलीनिबन्धेभ्यः
ratnāvalīnibandhebhyaḥ
|
Ablative |
रत्नावलीनिबन्धात्
ratnāvalīnibandhāt
|
रत्नावलीनिबन्धाभ्याम्
ratnāvalīnibandhābhyām
|
रत्नावलीनिबन्धेभ्यः
ratnāvalīnibandhebhyaḥ
|
Genitive |
रत्नावलीनिबन्धस्य
ratnāvalīnibandhasya
|
रत्नावलीनिबन्धयोः
ratnāvalīnibandhayoḥ
|
रत्नावलीनिबन्धानाम्
ratnāvalīnibandhānām
|
Locative |
रत्नावलीनिबन्धे
ratnāvalīnibandhe
|
रत्नावलीनिबन्धयोः
ratnāvalīnibandhayoḥ
|
रत्नावलीनिबन्धेषु
ratnāvalīnibandheṣu
|