Sanskrit tools

Sanskrit declension


Declension of रत्नावलीनिबन्ध ratnāvalīnibandha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नावलीनिबन्धः ratnāvalīnibandhaḥ
रत्नावलीनिबन्धौ ratnāvalīnibandhau
रत्नावलीनिबन्धाः ratnāvalīnibandhāḥ
Vocative रत्नावलीनिबन्ध ratnāvalīnibandha
रत्नावलीनिबन्धौ ratnāvalīnibandhau
रत्नावलीनिबन्धाः ratnāvalīnibandhāḥ
Accusative रत्नावलीनिबन्धम् ratnāvalīnibandham
रत्नावलीनिबन्धौ ratnāvalīnibandhau
रत्नावलीनिबन्धान् ratnāvalīnibandhān
Instrumental रत्नावलीनिबन्धेन ratnāvalīnibandhena
रत्नावलीनिबन्धाभ्याम् ratnāvalīnibandhābhyām
रत्नावलीनिबन्धैः ratnāvalīnibandhaiḥ
Dative रत्नावलीनिबन्धाय ratnāvalīnibandhāya
रत्नावलीनिबन्धाभ्याम् ratnāvalīnibandhābhyām
रत्नावलीनिबन्धेभ्यः ratnāvalīnibandhebhyaḥ
Ablative रत्नावलीनिबन्धात् ratnāvalīnibandhāt
रत्नावलीनिबन्धाभ्याम् ratnāvalīnibandhābhyām
रत्नावलीनिबन्धेभ्यः ratnāvalīnibandhebhyaḥ
Genitive रत्नावलीनिबन्धस्य ratnāvalīnibandhasya
रत्नावलीनिबन्धयोः ratnāvalīnibandhayoḥ
रत्नावलीनिबन्धानाम् ratnāvalīnibandhānām
Locative रत्नावलीनिबन्धे ratnāvalīnibandhe
रत्नावलीनिबन्धयोः ratnāvalīnibandhayoḥ
रत्नावलीनिबन्धेषु ratnāvalīnibandheṣu