Singular | Dual | Plural | |
Nominative |
रत्नावलीपद्धतिः
ratnāvalīpaddhatiḥ |
रत्नावलीपद्धती
ratnāvalīpaddhatī |
रत्नावलीपद्धतयः
ratnāvalīpaddhatayaḥ |
Vocative |
रत्नावलीपद्धते
ratnāvalīpaddhate |
रत्नावलीपद्धती
ratnāvalīpaddhatī |
रत्नावलीपद्धतयः
ratnāvalīpaddhatayaḥ |
Accusative |
रत्नावलीपद्धतिम्
ratnāvalīpaddhatim |
रत्नावलीपद्धती
ratnāvalīpaddhatī |
रत्नावलीपद्धतीः
ratnāvalīpaddhatīḥ |
Instrumental |
रत्नावलीपद्धत्या
ratnāvalīpaddhatyā |
रत्नावलीपद्धतिभ्याम्
ratnāvalīpaddhatibhyām |
रत्नावलीपद्धतिभिः
ratnāvalīpaddhatibhiḥ |
Dative |
रत्नावलीपद्धतये
ratnāvalīpaddhataye रत्नावलीपद्धत्यै ratnāvalīpaddhatyai |
रत्नावलीपद्धतिभ्याम्
ratnāvalīpaddhatibhyām |
रत्नावलीपद्धतिभ्यः
ratnāvalīpaddhatibhyaḥ |
Ablative |
रत्नावलीपद्धतेः
ratnāvalīpaddhateḥ रत्नावलीपद्धत्याः ratnāvalīpaddhatyāḥ |
रत्नावलीपद्धतिभ्याम्
ratnāvalīpaddhatibhyām |
रत्नावलीपद्धतिभ्यः
ratnāvalīpaddhatibhyaḥ |
Genitive |
रत्नावलीपद्धतेः
ratnāvalīpaddhateḥ रत्नावलीपद्धत्याः ratnāvalīpaddhatyāḥ |
रत्नावलीपद्धत्योः
ratnāvalīpaddhatyoḥ |
रत्नावलीपद्धतीनाम्
ratnāvalīpaddhatīnām |
Locative |
रत्नावलीपद्धतौ
ratnāvalīpaddhatau रत्नावलीपद्धत्याम् ratnāvalīpaddhatyām |
रत्नावलीपद्धत्योः
ratnāvalīpaddhatyoḥ |
रत्नावलीपद्धतिषु
ratnāvalīpaddhatiṣu |