Sanskrit tools

Sanskrit declension


Declension of रत्नावलीपद्धति ratnāvalīpaddhati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नावलीपद्धतिः ratnāvalīpaddhatiḥ
रत्नावलीपद्धती ratnāvalīpaddhatī
रत्नावलीपद्धतयः ratnāvalīpaddhatayaḥ
Vocative रत्नावलीपद्धते ratnāvalīpaddhate
रत्नावलीपद्धती ratnāvalīpaddhatī
रत्नावलीपद्धतयः ratnāvalīpaddhatayaḥ
Accusative रत्नावलीपद्धतिम् ratnāvalīpaddhatim
रत्नावलीपद्धती ratnāvalīpaddhatī
रत्नावलीपद्धतीः ratnāvalīpaddhatīḥ
Instrumental रत्नावलीपद्धत्या ratnāvalīpaddhatyā
रत्नावलीपद्धतिभ्याम् ratnāvalīpaddhatibhyām
रत्नावलीपद्धतिभिः ratnāvalīpaddhatibhiḥ
Dative रत्नावलीपद्धतये ratnāvalīpaddhataye
रत्नावलीपद्धत्यै ratnāvalīpaddhatyai
रत्नावलीपद्धतिभ्याम् ratnāvalīpaddhatibhyām
रत्नावलीपद्धतिभ्यः ratnāvalīpaddhatibhyaḥ
Ablative रत्नावलीपद्धतेः ratnāvalīpaddhateḥ
रत्नावलीपद्धत्याः ratnāvalīpaddhatyāḥ
रत्नावलीपद्धतिभ्याम् ratnāvalīpaddhatibhyām
रत्नावलीपद्धतिभ्यः ratnāvalīpaddhatibhyaḥ
Genitive रत्नावलीपद्धतेः ratnāvalīpaddhateḥ
रत्नावलीपद्धत्याः ratnāvalīpaddhatyāḥ
रत्नावलीपद्धत्योः ratnāvalīpaddhatyoḥ
रत्नावलीपद्धतीनाम् ratnāvalīpaddhatīnām
Locative रत्नावलीपद्धतौ ratnāvalīpaddhatau
रत्नावलीपद्धत्याम् ratnāvalīpaddhatyām
रत्नावलीपद्धत्योः ratnāvalīpaddhatyoḥ
रत्नावलीपद्धतिषु ratnāvalīpaddhatiṣu