Sanskrit tools

Sanskrit declension


Declension of रत्नेन्द्र ratnendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नेन्द्रः ratnendraḥ
रत्नेन्द्रौ ratnendrau
रत्नेन्द्राः ratnendrāḥ
Vocative रत्नेन्द्र ratnendra
रत्नेन्द्रौ ratnendrau
रत्नेन्द्राः ratnendrāḥ
Accusative रत्नेन्द्रम् ratnendram
रत्नेन्द्रौ ratnendrau
रत्नेन्द्रान् ratnendrān
Instrumental रत्नेन्द्रेण ratnendreṇa
रत्नेन्द्राभ्याम् ratnendrābhyām
रत्नेन्द्रैः ratnendraiḥ
Dative रत्नेन्द्राय ratnendrāya
रत्नेन्द्राभ्याम् ratnendrābhyām
रत्नेन्द्रेभ्यः ratnendrebhyaḥ
Ablative रत्नेन्द्रात् ratnendrāt
रत्नेन्द्राभ्याम् ratnendrābhyām
रत्नेन्द्रेभ्यः ratnendrebhyaḥ
Genitive रत्नेन्द्रस्य ratnendrasya
रत्नेन्द्रयोः ratnendrayoḥ
रत्नेन्द्राणाम् ratnendrāṇām
Locative रत्नेन्द्रे ratnendre
रत्नेन्द्रयोः ratnendrayoḥ
रत्नेन्द्रेषु ratnendreṣu