| Singular | Dual | Plural |
Nominative |
रत्नेश्वरः
ratneśvaraḥ
|
रत्नेश्वरौ
ratneśvarau
|
रत्नेश्वराः
ratneśvarāḥ
|
Vocative |
रत्नेश्वर
ratneśvara
|
रत्नेश्वरौ
ratneśvarau
|
रत्नेश्वराः
ratneśvarāḥ
|
Accusative |
रत्नेश्वरम्
ratneśvaram
|
रत्नेश्वरौ
ratneśvarau
|
रत्नेश्वरान्
ratneśvarān
|
Instrumental |
रत्नेश्वरेण
ratneśvareṇa
|
रत्नेश्वराभ्याम्
ratneśvarābhyām
|
रत्नेश्वरैः
ratneśvaraiḥ
|
Dative |
रत्नेश्वराय
ratneśvarāya
|
रत्नेश्वराभ्याम्
ratneśvarābhyām
|
रत्नेश्वरेभ्यः
ratneśvarebhyaḥ
|
Ablative |
रत्नेश्वरात्
ratneśvarāt
|
रत्नेश्वराभ्याम्
ratneśvarābhyām
|
रत्नेश्वरेभ्यः
ratneśvarebhyaḥ
|
Genitive |
रत्नेश्वरस्य
ratneśvarasya
|
रत्नेश्वरयोः
ratneśvarayoḥ
|
रत्नेश्वराणाम्
ratneśvarāṇām
|
Locative |
रत्नेश्वरे
ratneśvare
|
रत्नेश्वरयोः
ratneśvarayoḥ
|
रत्नेश्वरेषु
ratneśvareṣu
|