Sanskrit tools

Sanskrit declension


Declension of रत्नोज्ज्वल ratnojjvala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नोज्ज्वलम् ratnojjvalam
रत्नोज्ज्वले ratnojjvale
रत्नोज्ज्वलानि ratnojjvalāni
Vocative रत्नोज्ज्वल ratnojjvala
रत्नोज्ज्वले ratnojjvale
रत्नोज्ज्वलानि ratnojjvalāni
Accusative रत्नोज्ज्वलम् ratnojjvalam
रत्नोज्ज्वले ratnojjvale
रत्नोज्ज्वलानि ratnojjvalāni
Instrumental रत्नोज्ज्वलेन ratnojjvalena
रत्नोज्ज्वलाभ्याम् ratnojjvalābhyām
रत्नोज्ज्वलैः ratnojjvalaiḥ
Dative रत्नोज्ज्वलाय ratnojjvalāya
रत्नोज्ज्वलाभ्याम् ratnojjvalābhyām
रत्नोज्ज्वलेभ्यः ratnojjvalebhyaḥ
Ablative रत्नोज्ज्वलात् ratnojjvalāt
रत्नोज्ज्वलाभ्याम् ratnojjvalābhyām
रत्नोज्ज्वलेभ्यः ratnojjvalebhyaḥ
Genitive रत्नोज्ज्वलस्य ratnojjvalasya
रत्नोज्ज्वलयोः ratnojjvalayoḥ
रत्नोज्ज्वलानाम् ratnojjvalānām
Locative रत्नोज्ज्वले ratnojjvale
रत्नोज्ज्वलयोः ratnojjvalayoḥ
रत्नोज्ज्वलेषु ratnojjvaleṣu