| Singular | Dual | Plural |
Nominative |
रत्नोज्ज्वलम्
ratnojjvalam
|
रत्नोज्ज्वले
ratnojjvale
|
रत्नोज्ज्वलानि
ratnojjvalāni
|
Vocative |
रत्नोज्ज्वल
ratnojjvala
|
रत्नोज्ज्वले
ratnojjvale
|
रत्नोज्ज्वलानि
ratnojjvalāni
|
Accusative |
रत्नोज्ज्वलम्
ratnojjvalam
|
रत्नोज्ज्वले
ratnojjvale
|
रत्नोज्ज्वलानि
ratnojjvalāni
|
Instrumental |
रत्नोज्ज्वलेन
ratnojjvalena
|
रत्नोज्ज्वलाभ्याम्
ratnojjvalābhyām
|
रत्नोज्ज्वलैः
ratnojjvalaiḥ
|
Dative |
रत्नोज्ज्वलाय
ratnojjvalāya
|
रत्नोज्ज्वलाभ्याम्
ratnojjvalābhyām
|
रत्नोज्ज्वलेभ्यः
ratnojjvalebhyaḥ
|
Ablative |
रत्नोज्ज्वलात्
ratnojjvalāt
|
रत्नोज्ज्वलाभ्याम्
ratnojjvalābhyām
|
रत्नोज्ज्वलेभ्यः
ratnojjvalebhyaḥ
|
Genitive |
रत्नोज्ज्वलस्य
ratnojjvalasya
|
रत्नोज्ज्वलयोः
ratnojjvalayoḥ
|
रत्नोज्ज्वलानाम्
ratnojjvalānām
|
Locative |
रत्नोज्ज्वले
ratnojjvale
|
रत्नोज्ज्वलयोः
ratnojjvalayoḥ
|
रत्नोज्ज्वलेषु
ratnojjvaleṣu
|