Sanskrit tools

Sanskrit declension


Declension of रत्नोत्तम ratnottama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नोत्तमः ratnottamaḥ
रत्नोत्तमौ ratnottamau
रत्नोत्तमाः ratnottamāḥ
Vocative रत्नोत्तम ratnottama
रत्नोत्तमौ ratnottamau
रत्नोत्तमाः ratnottamāḥ
Accusative रत्नोत्तमम् ratnottamam
रत्नोत्तमौ ratnottamau
रत्नोत्तमान् ratnottamān
Instrumental रत्नोत्तमेन ratnottamena
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमैः ratnottamaiḥ
Dative रत्नोत्तमाय ratnottamāya
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमेभ्यः ratnottamebhyaḥ
Ablative रत्नोत्तमात् ratnottamāt
रत्नोत्तमाभ्याम् ratnottamābhyām
रत्नोत्तमेभ्यः ratnottamebhyaḥ
Genitive रत्नोत्तमस्य ratnottamasya
रत्नोत्तमयोः ratnottamayoḥ
रत्नोत्तमानाम् ratnottamānām
Locative रत्नोत्तमे ratnottame
रत्नोत्तमयोः ratnottamayoḥ
रत्नोत्तमेषु ratnottameṣu