Sanskrit tools

Sanskrit declension


Declension of रत्नोल्का ratnolkā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रत्नोल्का ratnolkā
रत्नोल्के ratnolke
रत्नोल्काः ratnolkāḥ
Vocative रत्नोल्के ratnolke
रत्नोल्के ratnolke
रत्नोल्काः ratnolkāḥ
Accusative रत्नोल्काम् ratnolkām
रत्नोल्के ratnolke
रत्नोल्काः ratnolkāḥ
Instrumental रत्नोल्कया ratnolkayā
रत्नोल्काभ्याम् ratnolkābhyām
रत्नोल्काभिः ratnolkābhiḥ
Dative रत्नोल्कायै ratnolkāyai
रत्नोल्काभ्याम् ratnolkābhyām
रत्नोल्काभ्यः ratnolkābhyaḥ
Ablative रत्नोल्कायाः ratnolkāyāḥ
रत्नोल्काभ्याम् ratnolkābhyām
रत्नोल्काभ्यः ratnolkābhyaḥ
Genitive रत्नोल्कायाः ratnolkāyāḥ
रत्नोल्कयोः ratnolkayoḥ
रत्नोल्कानाम् ratnolkānām
Locative रत्नोल्कायाम् ratnolkāyām
रत्नोल्कयोः ratnolkayoḥ
रत्नोल्कासु ratnolkāsu