Singular | Dual | Plural | |
Nominative |
रत्निः
ratniḥ |
रत्नी
ratnī |
रत्नयः
ratnayaḥ |
Vocative |
रत्ने
ratne |
रत्नी
ratnī |
रत्नयः
ratnayaḥ |
Accusative |
रत्निम्
ratnim |
रत्नी
ratnī |
रत्नीः
ratnīḥ |
Instrumental |
रत्न्या
ratnyā |
रत्निभ्याम्
ratnibhyām |
रत्निभिः
ratnibhiḥ |
Dative |
रत्नये
ratnaye रत्न्यै ratnyai |
रत्निभ्याम्
ratnibhyām |
रत्निभ्यः
ratnibhyaḥ |
Ablative |
रत्नेः
ratneḥ रत्न्याः ratnyāḥ |
रत्निभ्याम्
ratnibhyām |
रत्निभ्यः
ratnibhyaḥ |
Genitive |
रत्नेः
ratneḥ रत्न्याः ratnyāḥ |
रत्न्योः
ratnyoḥ |
रत्नीनाम्
ratnīnām |
Locative |
रत्नौ
ratnau रत्न्याम् ratnyām |
रत्न्योः
ratnyoḥ |
रत्निषु
ratniṣu |