| Singular | Dual | Plural |
Nominative |
रथकारत्वम्
rathakāratvam
|
रथकारत्वे
rathakāratve
|
रथकारत्वानि
rathakāratvāni
|
Vocative |
रथकारत्व
rathakāratva
|
रथकारत्वे
rathakāratve
|
रथकारत्वानि
rathakāratvāni
|
Accusative |
रथकारत्वम्
rathakāratvam
|
रथकारत्वे
rathakāratve
|
रथकारत्वानि
rathakāratvāni
|
Instrumental |
रथकारत्वेन
rathakāratvena
|
रथकारत्वाभ्याम्
rathakāratvābhyām
|
रथकारत्वैः
rathakāratvaiḥ
|
Dative |
रथकारत्वाय
rathakāratvāya
|
रथकारत्वाभ्याम्
rathakāratvābhyām
|
रथकारत्वेभ्यः
rathakāratvebhyaḥ
|
Ablative |
रथकारत्वात्
rathakāratvāt
|
रथकारत्वाभ्याम्
rathakāratvābhyām
|
रथकारत्वेभ्यः
rathakāratvebhyaḥ
|
Genitive |
रथकारत्वस्य
rathakāratvasya
|
रथकारत्वयोः
rathakāratvayoḥ
|
रथकारत्वानाम्
rathakāratvānām
|
Locative |
रथकारत्वे
rathakāratve
|
रथकारत्वयोः
rathakāratvayoḥ
|
रथकारत्वेषु
rathakāratveṣu
|