Sanskrit tools

Sanskrit declension


Declension of रथकारत्व rathakāratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथकारत्वम् rathakāratvam
रथकारत्वे rathakāratve
रथकारत्वानि rathakāratvāni
Vocative रथकारत्व rathakāratva
रथकारत्वे rathakāratve
रथकारत्वानि rathakāratvāni
Accusative रथकारत्वम् rathakāratvam
रथकारत्वे rathakāratve
रथकारत्वानि rathakāratvāni
Instrumental रथकारत्वेन rathakāratvena
रथकारत्वाभ्याम् rathakāratvābhyām
रथकारत्वैः rathakāratvaiḥ
Dative रथकारत्वाय rathakāratvāya
रथकारत्वाभ्याम् rathakāratvābhyām
रथकारत्वेभ्यः rathakāratvebhyaḥ
Ablative रथकारत्वात् rathakāratvāt
रथकारत्वाभ्याम् rathakāratvābhyām
रथकारत्वेभ्यः rathakāratvebhyaḥ
Genitive रथकारत्वस्य rathakāratvasya
रथकारत्वयोः rathakāratvayoḥ
रथकारत्वानाम् rathakāratvānām
Locative रथकारत्वे rathakāratve
रथकारत्वयोः rathakāratvayoḥ
रथकारत्वेषु rathakāratveṣu