Sanskrit tools

Sanskrit declension


Declension of रथकुटुम्ब rathakuṭumba, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथकुटुम्बः rathakuṭumbaḥ
रथकुटुम्बौ rathakuṭumbau
रथकुटुम्बाः rathakuṭumbāḥ
Vocative रथकुटुम्ब rathakuṭumba
रथकुटुम्बौ rathakuṭumbau
रथकुटुम्बाः rathakuṭumbāḥ
Accusative रथकुटुम्बम् rathakuṭumbam
रथकुटुम्बौ rathakuṭumbau
रथकुटुम्बान् rathakuṭumbān
Instrumental रथकुटुम्बेन rathakuṭumbena
रथकुटुम्बाभ्याम् rathakuṭumbābhyām
रथकुटुम्बैः rathakuṭumbaiḥ
Dative रथकुटुम्बाय rathakuṭumbāya
रथकुटुम्बाभ्याम् rathakuṭumbābhyām
रथकुटुम्बेभ्यः rathakuṭumbebhyaḥ
Ablative रथकुटुम्बात् rathakuṭumbāt
रथकुटुम्बाभ्याम् rathakuṭumbābhyām
रथकुटुम्बेभ्यः rathakuṭumbebhyaḥ
Genitive रथकुटुम्बस्य rathakuṭumbasya
रथकुटुम्बयोः rathakuṭumbayoḥ
रथकुटुम्बानाम् rathakuṭumbānām
Locative रथकुटुम्बे rathakuṭumbe
रथकुटुम्बयोः rathakuṭumbayoḥ
रथकुटुम्बेषु rathakuṭumbeṣu