| Singular | Dual | Plural |
Nominative |
रथकुटुम्बः
rathakuṭumbaḥ
|
रथकुटुम्बौ
rathakuṭumbau
|
रथकुटुम्बाः
rathakuṭumbāḥ
|
Vocative |
रथकुटुम्ब
rathakuṭumba
|
रथकुटुम्बौ
rathakuṭumbau
|
रथकुटुम्बाः
rathakuṭumbāḥ
|
Accusative |
रथकुटुम्बम्
rathakuṭumbam
|
रथकुटुम्बौ
rathakuṭumbau
|
रथकुटुम्बान्
rathakuṭumbān
|
Instrumental |
रथकुटुम्बेन
rathakuṭumbena
|
रथकुटुम्बाभ्याम्
rathakuṭumbābhyām
|
रथकुटुम्बैः
rathakuṭumbaiḥ
|
Dative |
रथकुटुम्बाय
rathakuṭumbāya
|
रथकुटुम्बाभ्याम्
rathakuṭumbābhyām
|
रथकुटुम्बेभ्यः
rathakuṭumbebhyaḥ
|
Ablative |
रथकुटुम्बात्
rathakuṭumbāt
|
रथकुटुम्बाभ्याम्
rathakuṭumbābhyām
|
रथकुटुम्बेभ्यः
rathakuṭumbebhyaḥ
|
Genitive |
रथकुटुम्बस्य
rathakuṭumbasya
|
रथकुटुम्बयोः
rathakuṭumbayoḥ
|
रथकुटुम्बानाम्
rathakuṭumbānām
|
Locative |
रथकुटुम्बे
rathakuṭumbe
|
रथकुटुम्बयोः
rathakuṭumbayoḥ
|
रथकुटुम्बेषु
rathakuṭumbeṣu
|