Sanskrit tools

Sanskrit declension


Declension of रथकुटुम्बिक rathakuṭumbika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथकुटुम्बिकः rathakuṭumbikaḥ
रथकुटुम्बिकौ rathakuṭumbikau
रथकुटुम्बिकाः rathakuṭumbikāḥ
Vocative रथकुटुम्बिक rathakuṭumbika
रथकुटुम्बिकौ rathakuṭumbikau
रथकुटुम्बिकाः rathakuṭumbikāḥ
Accusative रथकुटुम्बिकम् rathakuṭumbikam
रथकुटुम्बिकौ rathakuṭumbikau
रथकुटुम्बिकान् rathakuṭumbikān
Instrumental रथकुटुम्बिकेन rathakuṭumbikena
रथकुटुम्बिकाभ्याम् rathakuṭumbikābhyām
रथकुटुम्बिकैः rathakuṭumbikaiḥ
Dative रथकुटुम्बिकाय rathakuṭumbikāya
रथकुटुम्बिकाभ्याम् rathakuṭumbikābhyām
रथकुटुम्बिकेभ्यः rathakuṭumbikebhyaḥ
Ablative रथकुटुम्बिकात् rathakuṭumbikāt
रथकुटुम्बिकाभ्याम् rathakuṭumbikābhyām
रथकुटुम्बिकेभ्यः rathakuṭumbikebhyaḥ
Genitive रथकुटुम्बिकस्य rathakuṭumbikasya
रथकुटुम्बिकयोः rathakuṭumbikayoḥ
रथकुटुम्बिकानाम् rathakuṭumbikānām
Locative रथकुटुम्बिके rathakuṭumbike
रथकुटुम्बिकयोः rathakuṭumbikayoḥ
रथकुटुम्बिकेषु rathakuṭumbikeṣu