| Singular | Dual | Plural |
Nominative |
रथकुटुम्बिकः
rathakuṭumbikaḥ
|
रथकुटुम्बिकौ
rathakuṭumbikau
|
रथकुटुम्बिकाः
rathakuṭumbikāḥ
|
Vocative |
रथकुटुम्बिक
rathakuṭumbika
|
रथकुटुम्बिकौ
rathakuṭumbikau
|
रथकुटुम्बिकाः
rathakuṭumbikāḥ
|
Accusative |
रथकुटुम्बिकम्
rathakuṭumbikam
|
रथकुटुम्बिकौ
rathakuṭumbikau
|
रथकुटुम्बिकान्
rathakuṭumbikān
|
Instrumental |
रथकुटुम्बिकेन
rathakuṭumbikena
|
रथकुटुम्बिकाभ्याम्
rathakuṭumbikābhyām
|
रथकुटुम्बिकैः
rathakuṭumbikaiḥ
|
Dative |
रथकुटुम्बिकाय
rathakuṭumbikāya
|
रथकुटुम्बिकाभ्याम्
rathakuṭumbikābhyām
|
रथकुटुम्बिकेभ्यः
rathakuṭumbikebhyaḥ
|
Ablative |
रथकुटुम्बिकात्
rathakuṭumbikāt
|
रथकुटुम्बिकाभ्याम्
rathakuṭumbikābhyām
|
रथकुटुम्बिकेभ्यः
rathakuṭumbikebhyaḥ
|
Genitive |
रथकुटुम्बिकस्य
rathakuṭumbikasya
|
रथकुटुम्बिकयोः
rathakuṭumbikayoḥ
|
रथकुटुम्बिकानाम्
rathakuṭumbikānām
|
Locative |
रथकुटुम्बिके
rathakuṭumbike
|
रथकुटुम्बिकयोः
rathakuṭumbikayoḥ
|
रथकुटुम्बिकेषु
rathakuṭumbikeṣu
|