| Singular | Dual | Plural |
Nominative |
रथकृच्छ्रः
rathakṛcchraḥ
|
रथकृच्छ्रौ
rathakṛcchrau
|
रथकृच्छ्राः
rathakṛcchrāḥ
|
Vocative |
रथकृच्छ्र
rathakṛcchra
|
रथकृच्छ्रौ
rathakṛcchrau
|
रथकृच्छ्राः
rathakṛcchrāḥ
|
Accusative |
रथकृच्छ्रम्
rathakṛcchram
|
रथकृच्छ्रौ
rathakṛcchrau
|
रथकृच्छ्रान्
rathakṛcchrān
|
Instrumental |
रथकृच्छ्रेण
rathakṛcchreṇa
|
रथकृच्छ्राभ्याम्
rathakṛcchrābhyām
|
रथकृच्छ्रैः
rathakṛcchraiḥ
|
Dative |
रथकृच्छ्राय
rathakṛcchrāya
|
रथकृच्छ्राभ्याम्
rathakṛcchrābhyām
|
रथकृच्छ्रेभ्यः
rathakṛcchrebhyaḥ
|
Ablative |
रथकृच्छ्रात्
rathakṛcchrāt
|
रथकृच्छ्राभ्याम्
rathakṛcchrābhyām
|
रथकृच्छ्रेभ्यः
rathakṛcchrebhyaḥ
|
Genitive |
रथकृच्छ्रस्य
rathakṛcchrasya
|
रथकृच्छ्रयोः
rathakṛcchrayoḥ
|
रथकृच्छ्राणाम्
rathakṛcchrāṇām
|
Locative |
रथकृच्छ्रे
rathakṛcchre
|
रथकृच्छ्रयोः
rathakṛcchrayoḥ
|
रथकृच्छ्रेषु
rathakṛcchreṣu
|