Sanskrit tools

Sanskrit declension


Declension of रथकृत्स्न rathakṛtsna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथकृत्स्नः rathakṛtsnaḥ
रथकृत्स्नौ rathakṛtsnau
रथकृत्स्नाः rathakṛtsnāḥ
Vocative रथकृत्स्न rathakṛtsna
रथकृत्स्नौ rathakṛtsnau
रथकृत्स्नाः rathakṛtsnāḥ
Accusative रथकृत्स्नम् rathakṛtsnam
रथकृत्स्नौ rathakṛtsnau
रथकृत्स्नान् rathakṛtsnān
Instrumental रथकृत्स्नेन rathakṛtsnena
रथकृत्स्नाभ्याम् rathakṛtsnābhyām
रथकृत्स्नैः rathakṛtsnaiḥ
Dative रथकृत्स्नाय rathakṛtsnāya
रथकृत्स्नाभ्याम् rathakṛtsnābhyām
रथकृत्स्नेभ्यः rathakṛtsnebhyaḥ
Ablative रथकृत्स्नात् rathakṛtsnāt
रथकृत्स्नाभ्याम् rathakṛtsnābhyām
रथकृत्स्नेभ्यः rathakṛtsnebhyaḥ
Genitive रथकृत्स्नस्य rathakṛtsnasya
रथकृत्स्नयोः rathakṛtsnayoḥ
रथकृत्स्नानाम् rathakṛtsnānām
Locative रथकृत्स्ने rathakṛtsne
रथकृत्स्नयोः rathakṛtsnayoḥ
रथकृत्स्नेषु rathakṛtsneṣu