| Singular | Dual | Plural |
Nominative |
रथकृत्स्नः
rathakṛtsnaḥ
|
रथकृत्स्नौ
rathakṛtsnau
|
रथकृत्स्नाः
rathakṛtsnāḥ
|
Vocative |
रथकृत्स्न
rathakṛtsna
|
रथकृत्स्नौ
rathakṛtsnau
|
रथकृत्स्नाः
rathakṛtsnāḥ
|
Accusative |
रथकृत्स्नम्
rathakṛtsnam
|
रथकृत्स्नौ
rathakṛtsnau
|
रथकृत्स्नान्
rathakṛtsnān
|
Instrumental |
रथकृत्स्नेन
rathakṛtsnena
|
रथकृत्स्नाभ्याम्
rathakṛtsnābhyām
|
रथकृत्स्नैः
rathakṛtsnaiḥ
|
Dative |
रथकृत्स्नाय
rathakṛtsnāya
|
रथकृत्स्नाभ्याम्
rathakṛtsnābhyām
|
रथकृत्स्नेभ्यः
rathakṛtsnebhyaḥ
|
Ablative |
रथकृत्स्नात्
rathakṛtsnāt
|
रथकृत्स्नाभ्याम्
rathakṛtsnābhyām
|
रथकृत्स्नेभ्यः
rathakṛtsnebhyaḥ
|
Genitive |
रथकृत्स्नस्य
rathakṛtsnasya
|
रथकृत्स्नयोः
rathakṛtsnayoḥ
|
रथकृत्स्नानाम्
rathakṛtsnānām
|
Locative |
रथकृत्स्ने
rathakṛtsne
|
रथकृत्स्नयोः
rathakṛtsnayoḥ
|
रथकृत्स्नेषु
rathakṛtsneṣu
|