Sanskrit tools

Sanskrit declension


Declension of रथक्रान्ता rathakrāntā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथक्रान्ता rathakrāntā
रथक्रान्ते rathakrānte
रथक्रान्ताः rathakrāntāḥ
Vocative रथक्रान्ते rathakrānte
रथक्रान्ते rathakrānte
रथक्रान्ताः rathakrāntāḥ
Accusative रथक्रान्ताम् rathakrāntām
रथक्रान्ते rathakrānte
रथक्रान्ताः rathakrāntāḥ
Instrumental रथक्रान्तया rathakrāntayā
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्ताभिः rathakrāntābhiḥ
Dative रथक्रान्तायै rathakrāntāyai
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्ताभ्यः rathakrāntābhyaḥ
Ablative रथक्रान्तायाः rathakrāntāyāḥ
रथक्रान्ताभ्याम् rathakrāntābhyām
रथक्रान्ताभ्यः rathakrāntābhyaḥ
Genitive रथक्रान्तायाः rathakrāntāyāḥ
रथक्रान्तयोः rathakrāntayoḥ
रथक्रान्तानाम् rathakrāntānām
Locative रथक्रान्तायाम् rathakrāntāyām
रथक्रान्तयोः rathakrāntayoḥ
रथक्रान्तासु rathakrāntāsu