| Singular | Dual | Plural |
Nominative |
रथक्रान्ता
rathakrāntā
|
रथक्रान्ते
rathakrānte
|
रथक्रान्ताः
rathakrāntāḥ
|
Vocative |
रथक्रान्ते
rathakrānte
|
रथक्रान्ते
rathakrānte
|
रथक्रान्ताः
rathakrāntāḥ
|
Accusative |
रथक्रान्ताम्
rathakrāntām
|
रथक्रान्ते
rathakrānte
|
रथक्रान्ताः
rathakrāntāḥ
|
Instrumental |
रथक्रान्तया
rathakrāntayā
|
रथक्रान्ताभ्याम्
rathakrāntābhyām
|
रथक्रान्ताभिः
rathakrāntābhiḥ
|
Dative |
रथक्रान्तायै
rathakrāntāyai
|
रथक्रान्ताभ्याम्
rathakrāntābhyām
|
रथक्रान्ताभ्यः
rathakrāntābhyaḥ
|
Ablative |
रथक्रान्तायाः
rathakrāntāyāḥ
|
रथक्रान्ताभ्याम्
rathakrāntābhyām
|
रथक्रान्ताभ्यः
rathakrāntābhyaḥ
|
Genitive |
रथक्रान्तायाः
rathakrāntāyāḥ
|
रथक्रान्तयोः
rathakrāntayoḥ
|
रथक्रान्तानाम्
rathakrāntānām
|
Locative |
रथक्रान्तायाम्
rathakrāntāyām
|
रथक्रान्तयोः
rathakrāntayoḥ
|
रथक्रान्तासु
rathakrāntāsu
|