| Singular | Dual | Plural |
Nominative |
रथक्षया
rathakṣayā
|
रथक्षये
rathakṣaye
|
रथक्षयाः
rathakṣayāḥ
|
Vocative |
रथक्षये
rathakṣaye
|
रथक्षये
rathakṣaye
|
रथक्षयाः
rathakṣayāḥ
|
Accusative |
रथक्षयाम्
rathakṣayām
|
रथक्षये
rathakṣaye
|
रथक्षयाः
rathakṣayāḥ
|
Instrumental |
रथक्षयया
rathakṣayayā
|
रथक्षयाभ्याम्
rathakṣayābhyām
|
रथक्षयाभिः
rathakṣayābhiḥ
|
Dative |
रथक्षयायै
rathakṣayāyai
|
रथक्षयाभ्याम्
rathakṣayābhyām
|
रथक्षयाभ्यः
rathakṣayābhyaḥ
|
Ablative |
रथक्षयायाः
rathakṣayāyāḥ
|
रथक्षयाभ्याम्
rathakṣayābhyām
|
रथक्षयाभ्यः
rathakṣayābhyaḥ
|
Genitive |
रथक्षयायाः
rathakṣayāyāḥ
|
रथक्षययोः
rathakṣayayoḥ
|
रथक्षयाणाम्
rathakṣayāṇām
|
Locative |
रथक्षयायाम्
rathakṣayāyām
|
रथक्षययोः
rathakṣayayoḥ
|
रथक्षयासु
rathakṣayāsu
|