Sanskrit tools

Sanskrit declension


Declension of रथक्षया rathakṣayā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथक्षया rathakṣayā
रथक्षये rathakṣaye
रथक्षयाः rathakṣayāḥ
Vocative रथक्षये rathakṣaye
रथक्षये rathakṣaye
रथक्षयाः rathakṣayāḥ
Accusative रथक्षयाम् rathakṣayām
रथक्षये rathakṣaye
रथक्षयाः rathakṣayāḥ
Instrumental रथक्षयया rathakṣayayā
रथक्षयाभ्याम् rathakṣayābhyām
रथक्षयाभिः rathakṣayābhiḥ
Dative रथक्षयायै rathakṣayāyai
रथक्षयाभ्याम् rathakṣayābhyām
रथक्षयाभ्यः rathakṣayābhyaḥ
Ablative रथक्षयायाः rathakṣayāyāḥ
रथक्षयाभ्याम् rathakṣayābhyām
रथक्षयाभ्यः rathakṣayābhyaḥ
Genitive रथक्षयायाः rathakṣayāyāḥ
रथक्षययोः rathakṣayayoḥ
रथक्षयाणाम् rathakṣayāṇām
Locative रथक्षयायाम् rathakṣayāyām
रथक्षययोः rathakṣayayoḥ
रथक्षयासु rathakṣayāsu