Sanskrit tools

Sanskrit declension


Declension of रथक्षय rathakṣaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथक्षयम् rathakṣayam
रथक्षये rathakṣaye
रथक्षयाणि rathakṣayāṇi
Vocative रथक्षय rathakṣaya
रथक्षये rathakṣaye
रथक्षयाणि rathakṣayāṇi
Accusative रथक्षयम् rathakṣayam
रथक्षये rathakṣaye
रथक्षयाणि rathakṣayāṇi
Instrumental रथक्षयेण rathakṣayeṇa
रथक्षयाभ्याम् rathakṣayābhyām
रथक्षयैः rathakṣayaiḥ
Dative रथक्षयाय rathakṣayāya
रथक्षयाभ्याम् rathakṣayābhyām
रथक्षयेभ्यः rathakṣayebhyaḥ
Ablative रथक्षयात् rathakṣayāt
रथक्षयाभ्याम् rathakṣayābhyām
रथक्षयेभ्यः rathakṣayebhyaḥ
Genitive रथक्षयस्य rathakṣayasya
रथक्षययोः rathakṣayayoḥ
रथक्षयाणाम् rathakṣayāṇām
Locative रथक्षये rathakṣaye
रथक्षययोः rathakṣayayoḥ
रथक्षयेषु rathakṣayeṣu