| Singular | Dual | Plural |
Nominative |
रथक्षयम्
rathakṣayam
|
रथक्षये
rathakṣaye
|
रथक्षयाणि
rathakṣayāṇi
|
Vocative |
रथक्षय
rathakṣaya
|
रथक्षये
rathakṣaye
|
रथक्षयाणि
rathakṣayāṇi
|
Accusative |
रथक्षयम्
rathakṣayam
|
रथक्षये
rathakṣaye
|
रथक्षयाणि
rathakṣayāṇi
|
Instrumental |
रथक्षयेण
rathakṣayeṇa
|
रथक्षयाभ्याम्
rathakṣayābhyām
|
रथक्षयैः
rathakṣayaiḥ
|
Dative |
रथक्षयाय
rathakṣayāya
|
रथक्षयाभ्याम्
rathakṣayābhyām
|
रथक्षयेभ्यः
rathakṣayebhyaḥ
|
Ablative |
रथक्षयात्
rathakṣayāt
|
रथक्षयाभ्याम्
rathakṣayābhyām
|
रथक्षयेभ्यः
rathakṣayebhyaḥ
|
Genitive |
रथक्षयस्य
rathakṣayasya
|
रथक्षययोः
rathakṣayayoḥ
|
रथक्षयाणाम्
rathakṣayāṇām
|
Locative |
रथक्षये
rathakṣaye
|
रथक्षययोः
rathakṣayayoḥ
|
रथक्षयेषु
rathakṣayeṣu
|