Singular | Dual | Plural | |
Nominative |
रथगुप्तिः
rathaguptiḥ |
रथगुप्ती
rathaguptī |
रथगुप्तयः
rathaguptayaḥ |
Vocative |
रथगुप्ते
rathagupte |
रथगुप्ती
rathaguptī |
रथगुप्तयः
rathaguptayaḥ |
Accusative |
रथगुप्तिम्
rathaguptim |
रथगुप्ती
rathaguptī |
रथगुप्तीः
rathaguptīḥ |
Instrumental |
रथगुप्त्या
rathaguptyā |
रथगुप्तिभ्याम्
rathaguptibhyām |
रथगुप्तिभिः
rathaguptibhiḥ |
Dative |
रथगुप्तये
rathaguptaye रथगुप्त्यै rathaguptyai |
रथगुप्तिभ्याम्
rathaguptibhyām |
रथगुप्तिभ्यः
rathaguptibhyaḥ |
Ablative |
रथगुप्तेः
rathagupteḥ रथगुप्त्याः rathaguptyāḥ |
रथगुप्तिभ्याम्
rathaguptibhyām |
रथगुप्तिभ्यः
rathaguptibhyaḥ |
Genitive |
रथगुप्तेः
rathagupteḥ रथगुप्त्याः rathaguptyāḥ |
रथगुप्त्योः
rathaguptyoḥ |
रथगुप्तीनाम्
rathaguptīnām |
Locative |
रथगुप्तौ
rathaguptau रथगुप्त्याम् rathaguptyām |
रथगुप्त्योः
rathaguptyoḥ |
रथगुप्तिषु
rathaguptiṣu |