| Singular | Dual | Plural |
Nominative |
रथग्रन्थिः
rathagranthiḥ
|
रथग्रन्थी
rathagranthī
|
रथग्रन्थयः
rathagranthayaḥ
|
Vocative |
रथग्रन्थे
rathagranthe
|
रथग्रन्थी
rathagranthī
|
रथग्रन्थयः
rathagranthayaḥ
|
Accusative |
रथग्रन्थिम्
rathagranthim
|
रथग्रन्थी
rathagranthī
|
रथग्रन्थीन्
rathagranthīn
|
Instrumental |
रथग्रन्थिना
rathagranthinā
|
रथग्रन्थिभ्याम्
rathagranthibhyām
|
रथग्रन्थिभिः
rathagranthibhiḥ
|
Dative |
रथग्रन्थये
rathagranthaye
|
रथग्रन्थिभ्याम्
rathagranthibhyām
|
रथग्रन्थिभ्यः
rathagranthibhyaḥ
|
Ablative |
रथग्रन्थेः
rathagrantheḥ
|
रथग्रन्थिभ्याम्
rathagranthibhyām
|
रथग्रन्थिभ्यः
rathagranthibhyaḥ
|
Genitive |
रथग्रन्थेः
rathagrantheḥ
|
रथग्रन्थ्योः
rathagranthyoḥ
|
रथग्रन्थीनाम्
rathagranthīnām
|
Locative |
रथग्रन्थौ
rathagranthau
|
रथग्रन्थ्योः
rathagranthyoḥ
|
रथग्रन्थिषु
rathagranthiṣu
|