| Singular | Dual | Plural |
Nominative |
रथचक्राकृतिः
rathacakrākṛtiḥ
|
रथचक्राकृती
rathacakrākṛtī
|
रथचक्राकृतयः
rathacakrākṛtayaḥ
|
Vocative |
रथचक्राकृते
rathacakrākṛte
|
रथचक्राकृती
rathacakrākṛtī
|
रथचक्राकृतयः
rathacakrākṛtayaḥ
|
Accusative |
रथचक्राकृतिम्
rathacakrākṛtim
|
रथचक्राकृती
rathacakrākṛtī
|
रथचक्राकृतीन्
rathacakrākṛtīn
|
Instrumental |
रथचक्राकृतिना
rathacakrākṛtinā
|
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām
|
रथचक्राकृतिभिः
rathacakrākṛtibhiḥ
|
Dative |
रथचक्राकृतये
rathacakrākṛtaye
|
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām
|
रथचक्राकृतिभ्यः
rathacakrākṛtibhyaḥ
|
Ablative |
रथचक्राकृतेः
rathacakrākṛteḥ
|
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām
|
रथचक्राकृतिभ्यः
rathacakrākṛtibhyaḥ
|
Genitive |
रथचक्राकृतेः
rathacakrākṛteḥ
|
रथचक्राकृत्योः
rathacakrākṛtyoḥ
|
रथचक्राकृतीनाम्
rathacakrākṛtīnām
|
Locative |
रथचक्राकृतौ
rathacakrākṛtau
|
रथचक्राकृत्योः
rathacakrākṛtyoḥ
|
रथचक्राकृतिषु
rathacakrākṛtiṣu
|