Singular | Dual | Plural | |
Nominative |
रथचक्राकृति
rathacakrākṛti |
रथचक्राकृतिनी
rathacakrākṛtinī |
रथचक्राकृतीनि
rathacakrākṛtīni |
Vocative |
रथचक्राकृते
rathacakrākṛte रथचक्राकृति rathacakrākṛti |
रथचक्राकृतिनी
rathacakrākṛtinī |
रथचक्राकृतीनि
rathacakrākṛtīni |
Accusative |
रथचक्राकृति
rathacakrākṛti |
रथचक्राकृतिनी
rathacakrākṛtinī |
रथचक्राकृतीनि
rathacakrākṛtīni |
Instrumental |
रथचक्राकृतिना
rathacakrākṛtinā |
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām |
रथचक्राकृतिभिः
rathacakrākṛtibhiḥ |
Dative |
रथचक्राकृतिने
rathacakrākṛtine |
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām |
रथचक्राकृतिभ्यः
rathacakrākṛtibhyaḥ |
Ablative |
रथचक्राकृतिनः
rathacakrākṛtinaḥ |
रथचक्राकृतिभ्याम्
rathacakrākṛtibhyām |
रथचक्राकृतिभ्यः
rathacakrākṛtibhyaḥ |
Genitive |
रथचक्राकृतिनः
rathacakrākṛtinaḥ |
रथचक्राकृतिनोः
rathacakrākṛtinoḥ |
रथचक्राकृतीनाम्
rathacakrākṛtīnām |
Locative |
रथचक्राकृतिनि
rathacakrākṛtini |
रथचक्राकृतिनोः
rathacakrākṛtinoḥ |
रथचक्राकृतिषु
rathacakrākṛtiṣu |