| Singular | Dual | Plural |
Nominative |
रथचरणः
rathacaraṇaḥ
|
रथचरणौ
rathacaraṇau
|
रथचरणाः
rathacaraṇāḥ
|
Vocative |
रथचरण
rathacaraṇa
|
रथचरणौ
rathacaraṇau
|
रथचरणाः
rathacaraṇāḥ
|
Accusative |
रथचरणम्
rathacaraṇam
|
रथचरणौ
rathacaraṇau
|
रथचरणान्
rathacaraṇān
|
Instrumental |
रथचरणेन
rathacaraṇena
|
रथचरणाभ्याम्
rathacaraṇābhyām
|
रथचरणैः
rathacaraṇaiḥ
|
Dative |
रथचरणाय
rathacaraṇāya
|
रथचरणाभ्याम्
rathacaraṇābhyām
|
रथचरणेभ्यः
rathacaraṇebhyaḥ
|
Ablative |
रथचरणात्
rathacaraṇāt
|
रथचरणाभ्याम्
rathacaraṇābhyām
|
रथचरणेभ्यः
rathacaraṇebhyaḥ
|
Genitive |
रथचरणस्य
rathacaraṇasya
|
रथचरणयोः
rathacaraṇayoḥ
|
रथचरणानाम्
rathacaraṇānām
|
Locative |
रथचरणे
rathacaraṇe
|
रथचरणयोः
rathacaraṇayoḥ
|
रथचरणेषु
rathacaraṇeṣu
|