| Singular | Dual | Plural |
Nominative |
रथचर्षणः
rathacarṣaṇaḥ
|
रथचर्षणौ
rathacarṣaṇau
|
रथचर्षणाः
rathacarṣaṇāḥ
|
Vocative |
रथचर्षण
rathacarṣaṇa
|
रथचर्षणौ
rathacarṣaṇau
|
रथचर्षणाः
rathacarṣaṇāḥ
|
Accusative |
रथचर्षणम्
rathacarṣaṇam
|
रथचर्षणौ
rathacarṣaṇau
|
रथचर्षणान्
rathacarṣaṇān
|
Instrumental |
रथचर्षणेन
rathacarṣaṇena
|
रथचर्षणाभ्याम्
rathacarṣaṇābhyām
|
रथचर्षणैः
rathacarṣaṇaiḥ
|
Dative |
रथचर्षणाय
rathacarṣaṇāya
|
रथचर्षणाभ्याम्
rathacarṣaṇābhyām
|
रथचर्षणेभ्यः
rathacarṣaṇebhyaḥ
|
Ablative |
रथचर्षणात्
rathacarṣaṇāt
|
रथचर्षणाभ्याम्
rathacarṣaṇābhyām
|
रथचर्षणेभ्यः
rathacarṣaṇebhyaḥ
|
Genitive |
रथचर्षणस्य
rathacarṣaṇasya
|
रथचर्षणयोः
rathacarṣaṇayoḥ
|
रथचर्षणानाम्
rathacarṣaṇānām
|
Locative |
रथचर्षणे
rathacarṣaṇe
|
रथचर्षणयोः
rathacarṣaṇayoḥ
|
रथचर्षणेषु
rathacarṣaṇeṣu
|