Sanskrit tools

Sanskrit declension


Declension of रथचित्र rathacitra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथचित्रः rathacitraḥ
रथचित्रौ rathacitrau
रथचित्राः rathacitrāḥ
Vocative रथचित्र rathacitra
रथचित्रौ rathacitrau
रथचित्राः rathacitrāḥ
Accusative रथचित्रम् rathacitram
रथचित्रौ rathacitrau
रथचित्रान् rathacitrān
Instrumental रथचित्रेण rathacitreṇa
रथचित्राभ्याम् rathacitrābhyām
रथचित्रैः rathacitraiḥ
Dative रथचित्राय rathacitrāya
रथचित्राभ्याम् rathacitrābhyām
रथचित्रेभ्यः rathacitrebhyaḥ
Ablative रथचित्रात् rathacitrāt
रथचित्राभ्याम् rathacitrābhyām
रथचित्रेभ्यः rathacitrebhyaḥ
Genitive रथचित्रस्य rathacitrasya
रथचित्रयोः rathacitrayoḥ
रथचित्राणाम् rathacitrāṇām
Locative रथचित्रे rathacitre
रथचित्रयोः rathacitrayoḥ
रथचित्रेषु rathacitreṣu