Singular | Dual | Plural | |
Nominative |
रथजूतिः
rathajūtiḥ |
रथजूती
rathajūtī |
रथजूतयः
rathajūtayaḥ |
Vocative |
रथजूते
rathajūte |
रथजूती
rathajūtī |
रथजूतयः
rathajūtayaḥ |
Accusative |
रथजूतिम्
rathajūtim |
रथजूती
rathajūtī |
रथजूतीः
rathajūtīḥ |
Instrumental |
रथजूत्या
rathajūtyā |
रथजूतिभ्याम्
rathajūtibhyām |
रथजूतिभिः
rathajūtibhiḥ |
Dative |
रथजूतये
rathajūtaye रथजूत्यै rathajūtyai |
रथजूतिभ्याम्
rathajūtibhyām |
रथजूतिभ्यः
rathajūtibhyaḥ |
Ablative |
रथजूतेः
rathajūteḥ रथजूत्याः rathajūtyāḥ |
रथजूतिभ्याम्
rathajūtibhyām |
रथजूतिभ्यः
rathajūtibhyaḥ |
Genitive |
रथजूतेः
rathajūteḥ रथजूत्याः rathajūtyāḥ |
रथजूत्योः
rathajūtyoḥ |
रथजूतीनाम्
rathajūtīnām |
Locative |
रथजूतौ
rathajūtau रथजूत्याम् rathajūtyām |
रथजूत्योः
rathajūtyoḥ |
रथजूतिषु
rathajūtiṣu |