Sanskrit tools

Sanskrit declension


Declension of रथदानविधि rathadānavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रथदानविधिः rathadānavidhiḥ
रथदानविधी rathadānavidhī
रथदानविधयः rathadānavidhayaḥ
Vocative रथदानविधे rathadānavidhe
रथदानविधी rathadānavidhī
रथदानविधयः rathadānavidhayaḥ
Accusative रथदानविधिम् rathadānavidhim
रथदानविधी rathadānavidhī
रथदानविधीन् rathadānavidhīn
Instrumental रथदानविधिना rathadānavidhinā
रथदानविधिभ्याम् rathadānavidhibhyām
रथदानविधिभिः rathadānavidhibhiḥ
Dative रथदानविधये rathadānavidhaye
रथदानविधिभ्याम् rathadānavidhibhyām
रथदानविधिभ्यः rathadānavidhibhyaḥ
Ablative रथदानविधेः rathadānavidheḥ
रथदानविधिभ्याम् rathadānavidhibhyām
रथदानविधिभ्यः rathadānavidhibhyaḥ
Genitive रथदानविधेः rathadānavidheḥ
रथदानविध्योः rathadānavidhyoḥ
रथदानविधीनाम् rathadānavidhīnām
Locative रथदानविधौ rathadānavidhau
रथदानविध्योः rathadānavidhyoḥ
रथदानविधिषु rathadānavidhiṣu