| Singular | Dual | Plural |
Nominative |
रथदानविधिः
rathadānavidhiḥ
|
रथदानविधी
rathadānavidhī
|
रथदानविधयः
rathadānavidhayaḥ
|
Vocative |
रथदानविधे
rathadānavidhe
|
रथदानविधी
rathadānavidhī
|
रथदानविधयः
rathadānavidhayaḥ
|
Accusative |
रथदानविधिम्
rathadānavidhim
|
रथदानविधी
rathadānavidhī
|
रथदानविधीन्
rathadānavidhīn
|
Instrumental |
रथदानविधिना
rathadānavidhinā
|
रथदानविधिभ्याम्
rathadānavidhibhyām
|
रथदानविधिभिः
rathadānavidhibhiḥ
|
Dative |
रथदानविधये
rathadānavidhaye
|
रथदानविधिभ्याम्
rathadānavidhibhyām
|
रथदानविधिभ्यः
rathadānavidhibhyaḥ
|
Ablative |
रथदानविधेः
rathadānavidheḥ
|
रथदानविधिभ्याम्
rathadānavidhibhyām
|
रथदानविधिभ्यः
rathadānavidhibhyaḥ
|
Genitive |
रथदानविधेः
rathadānavidheḥ
|
रथदानविध्योः
rathadānavidhyoḥ
|
रथदानविधीनाम्
rathadānavidhīnām
|
Locative |
रथदानविधौ
rathadānavidhau
|
रथदानविध्योः
rathadānavidhyoḥ
|
रथदानविधिषु
rathadānavidhiṣu
|